________________
२८०
निशीथ-छेदसूत्रम् -२-११/७३९
बू-तव अनुवट्ठवियस्स एयं कप्पति, न उ अम्हं, ताहे सो चिंतेति “अस्समणो हं किमेत्थ अच्छामि", जति सो कक्खडं बहिभावं गच्छेजा तो अनुलोमेहिं पनवेत्ता पव्वाउट्ट अपत्तं चेव उवट्ठति । अहवा[भा.३७६३] वासादिसु वा ठाओसि नस्थि बहि अंतो भुजमाणेसु ।
संवासोतुन कप्पति, एगस्सऽणलं पितु ठति ॥ धू-अनुवट्ठवितो त्ति मंडलीए न भुजति, सागारिउत्ति वा कातुं पुव्वभुत्तो बाहिं ठविज्जति, बहि पि वासासु वासंते मंडवियादि ढुणं नत्थि, मुंजताण वा सागारिउत्तिअप्पत्तं चेव उवट्ठवेंति। “संवासे"त्ति अस्य व्याख्या- पच्छद्धं । अनुवट्ठवितेन सह एगटुं संवासोन कप्पति, तस्स य पुढो वसंतस्स वासासु उदुबद्धे वा वसही सहाओवा नत्थि, पुढोय एगस्सवसितुंन कप्पति, इत्थिमादि दोसा भवंति, तम्हा एवमादिकारणेहिं पत्तापत्तस्सवाअणलस्स अज्झयणुद्देसणादी कातुंउवट्ठवेडं संभुंजेज्ज संवासेज वा ।। इदानिं पत्तंजति अतिक्कामेति-जत्तियाणि दवसाणि अतिक्कामेति तत्तियाणि दिवसाणि चउगुरुगादि पच्छित्तं । सत्तरतंतवो गाहा।बितियपदेण अतिक्कामेजा न दोसो[भा.३७६४] पिय-पुत्त खुड्ड-थेरे, खुड्डगथेरे अपावमाणम्मि।
सिक्खावण पन्नवणा, दिलुतो दंडिगादीहिं॥ धू- दो पिता पुत्ता पव्वत्तिया, जति ते दो वि जुगवं पत्ता तो जुगवं उवट्ठविजंति । अह "खुडे" त्ति खुड्डे सुत्तादीहिं अपत्ते “थेरे"त्ति थेर सुत्तादीहिं पत्ते थेरस्स उवट्ठवणा । "खुड्ड"त्ति जदि पुण खुड्डगो सुत्तादीहिं पतो थेरे पुण अपावमाणम्मि तो जाव सुझंतो उवट्ठवणादिणो एति ताव थेरो पयत्तेण सिक्खाविज्जति, जदि पत्तो तो जुगवं उवठ्ठविनंति ॥
अह तहाविन पत्तो थेरो, ताहे इमा विही[भा.३७६५] थेरेण अनुन्नाए, उवठ्ठऽनिच्छे ठवेंति पंचाहं।
ति पण परमनिच्छे ची, वत्थुसभावे य जाऽहीयं ॥ धू-धेरेण अनुन्नाए खुडंउवट्ठति । अह नेच्छतिताहे थेरोपण्णविज्जति "दंडियदिटुंतेन", आदिसद्दातो अमच्चादी । जहाएगोराया रज्जपरिब्बडे सपुत्तोअन्नं रायाणं उलग्गिउमाढत्तो। सो रायपुत्तस्स तुट्टे । तं से पुत्तं रज्जे ठवेतुंइच्छति, किं सो पिता नानुजाणाति? एवं तव जदि पुत्तो महव्वयरज्जं पावति, किं न मन्नसि? एवं पि पन्नवितो जदि नेच्छति ताहे ठंति पंचाहं, पुणो वि पन्नविज्ञति, अनिच्छे पंचाहं ठंति, एवं तिपण कालेण जदि पत्तो तो जुगवं उवट्ठवणा। अओ परं थेरो अनिच्छेति खुड्डो उवट्ठविञ्जति । अहवा - “वत्थुसभावे वि जाऽधीतं" ति वत्थुस्स सहावो वत्थुस्सभावोमानी “अहंपुत्तस्सओमतरो होजामि"त्ति उन्निक्खमेज्जा, गुरुस्स खुड्डुस्स वा पदोसं गच्छेज्जा, ताहे तिण्ह पंचाहाण परतो वि संचिक्खाविञ्जति जाव अधीयं ति ।। अह दो पिता पुत्ता जुवलगाणि तो इमा विही[मा.३७६६] दो थेर खुड्ड थेर, खुड्डगधेरे अपावमाणम्मि ।
रन्नो अमञ्चमादी, संजतिमझे महादेवी ।। चू- दो थेरा सपुत्ता समग पव्वाविता, “एत्थ दो थेरे"त्ति दो वि थेरा पत्ता न ताव खुड्डगा, थेराउवट्टवेयव्वा । “खुडग"त्तिदोखुड्डा पत्तानथेरा, एत्य विपन्नवणविधीतहेव । 'थेरखुड्डगो''त्ति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org