________________
उद्देशक : ११, मूलं-७३९, [भा. ३७४९]
२७७ एसा पव्वानिजपरिक्खा पव्वावणा भण्णति । इदानं "मुंडावणा" - सोहणे दिवसे चेतियाण पुरओ पव्वावणिज्जं | अप्पणो वामगपासे ठवित्ता चेइए वंदित्ता परिहियचोलपट्ठस्स रयहरणं देति । ताहे "अट्ट"त्ति अस्य व्याख्या-जोथिरहत्थोआयरितो तिन्नि अट्टातो गेण्हति, समत्थो वा सव्वं लोयं करेति, असति आयरियस्स थिरहत्थस्स, अन्नो पब्बावेति ।।
थिरहत्थो तस्स लोयकरणं सामाइयं च इमेरिसे ठाणे कजति[भा.३७५०] दव्वादी अपसत्थे, मोत्तु पसत्येसु फासुगाहारं ।
लग्गातिव तूरते, गुरुअनुकूले वऽहाजायं ।। चू-अहिमादि अप्पसत्थदव्वा, ऊसरमादि अप्पसत्थखेत्तं, रित्तातिहिमादी अप्पसत्थकालो, विट्टिमादी अप्पसत्थो भावो । एते अप्पसत्थे मोत्तुं पसत्थेसु दव्वादिएसु पब्वाविज्जति । तस्स गुरुणो य अनुकूलेसु ताराबलचंद्रबलेसुजाव यदव्वादिया पसत्था न लब्भंति ताव फासुगाहारं धरेंति । सन्नातगभया वा तुरंगो पसत्यलग्गबलेण पव्वावविज्जति । उभयसाहगे अलब्भमाणे गुरू अनुकूले पव्वाविज्जति । “अहजातेन" ति सनिसेचं रयोहरणं मुहपोत्तिया चोलपट्टो य एवं अहाजातं दातुं वा । (सूरी सेहं विजाए अभिमंतइ सत्तवारा] वामपासट्ठियस्स आयरितो भणाति - इमस्स साधुस्स सामाइस्स आरूहावणं करेमि काउस्सग्गं । अन्ने भणंति - उच्चारावणं करेमि; उभयधा विअविरुद्धं, अन्नत्थूससिएणंजाववोसिरामिति, लोगस्सुजोयगरंचिंतिता नमोऽरहंताणं ति पारित्ता, लोगस्सुञ्जोयगरं कड्डित्ता पच्छा पब्वावणिज्जेण सह सामाइयसुत्तं तिक्खुत्तो कड्डति, पच्छा सेहो इच्छामि खमासमणो त्ति वंदति । वंदिय पुबुद्वितोभणाति-“संदिसह किंभणामो"? गुरुवयणं “वंदित्ता पवेदेहि", ताहे वंदिय पञ्चुट्टितो भणाति - "तुम्हेहिं मे सामाइयं आरुहियं, इच्छामि अनुसटिं।" गुरुवयणं - "नित्थारगपारगो गुरुगुणेहिं वट्ठहि" त्ति ।। [भा.३७५१] तिगुणपयाहिणपादे, नित्थारो गुरुगुणेहि वट्टाहि ।
अनहिंडते सिक्खं, सम्मयनीतेहि गाहेति ।। चू-ताहे वंदति, वंदित्ता नमोक्कारमुच्चारंतो पयाहिणं करेति, पादेसु आरुहियं मे सामाइयं, इच्छामिअनुसहिं" । ते भणंति-“नित्थारगपारगो होहि, आयरियगुणेसुवसु" एसा मुंडावणा। इदानि सिक्खा "सिक्खा यतहिं पयत्तेणं" ति, सा दुविहा -आसेवण-गहणसिक्खा य । दुविहं पि सिक्खं अनहिंडंतो गाहिज्जति । को तं गाहेति ? जे तस्स सम्मता नीता य ते गाहिति, तेसिं असति अनीतो वि सम्मतो, तेसिं पि असति अन्नो वि गाहेति । एते एक्कक्के वितहं करेमाणो चउलह ।। सिक्खा य गाहा ।। इदानि "उवट्ठवणा"[भा.३७५२] अप्पत्ते अकहित्ता, अणभिगतऽपरिच्छतिक्कमे पासे ।
संथरणे हिंडावण, एक्केके हुंति चउगुरुगा ।। चू-"अप्पत्ते"त्ति अस्य व्याख्या[भा.३७५३] अप्पत्तं उ सुतेनं, परियाए उहवेंते चउगुरुगा।
आणादी कायवहो, न य पढति अकप्पिओ जं च ॥ चू- पुचि जाहे सत्थपरिण्णा सुत्ततो अधीता ताहे उवट्ठवणापत्तो भन्नति ।। दसवेयालियमुप्पत्तिकालतो पुणजाहे छज्जीवणियाअधीतातं जो सुत्तेण अप्पत्ते पब्वजापरियाते
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only