________________
निशीथ छेदसूत्रम् -२-११ / ७३८
- एगेण साहुणा सासवणालुस्सेल्लयं सुसंभृतं लद्धं, तत्थ से अतीव गेही, तेन य तं गुरुणो उवनीयं तं च गुरुणा सव्वं भुत्तं, इयरस्स कोवो जातो झटियं च । गुरुणा सो खामितो, तदावि नोवसंतो । भणतिय भंजामि ते दंता । गुरुणा विचिंतियं मा एस मे असमाविमरणेण मारिस्सइ त्ति, गणे अन्नं आयरियं ठवेत्ता अन्नं गणं गंतुं अनासगं पडिवण्णं ।।
-
२६६
पुच्छति य ते साहू " कत्थ मे गुरवो ?”
[ भा. ३६८४ ] पुच्छंतमनक्खाए, सोव्वऽण्णओ गंतु कत्थ से सरीरं । गुरुणा पुव्वं कहिते, दायिते पडिचरणदंतवहो ।
चू- पुच्छति कहिं गतो गुरू ? न कहेंति साहवो । सो अन्नओ सोच्चा गतो जत्थ गुरवो । तहिं कहियं - अज्ज चेव कालगतो परिट्ठवितो । ताहे ते पुच्छति - कत्थ से सरीरयं ? गुरुणा पुव्वकहितो चिंधेहि उवलक्खितो - सो एसो पावो त्ति । तेन किं करेसि ? पेच्छामि से सरीरं ति । ताहे दंसितो, सह ते साहुणा गुविलट्ठणठितान पडिचरितो "किमेस काहिति "त्ति पेच्छंति । उचट्ठितो तु गोलोवलं कड्डिऊण दंते व धंतो भणाति - "सासवणालं खासि” त्ति, एवं करेंतो दिट्ठे । इदानिं "मुहनंतगे" त्ति
[ भा. ३६८५ ] मुहनंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं । सम्मूढेणितरेण वि, गलते गहितो मया दो वि ।।
·
चू- एगेण साहुणा अतीव लठ्ठे मुहनंतगं आनियं, तं गुरुणा गहियं । एत्थ वि सव्वं पुव्ववक्खाणगसरिसं । नवरं तं मुहनंतगं च पञ्चप्पिणंतस्स न गहियं । जीवंते य गतो रायो साधुविरहं लभित्ता "मुहनंतगं गेण्हसि "त्ति भणतो गाढं गले गिण्हति, संमूढेण गुरुणा वि सो गहितो, दो विमता ॥ इदानिं "उलुगच्छि"त्ति
i
[भा. ३६८६] अत्यंगए वि सिव्वसि, उलुगच्छी अच्छि उक्खिणामि तुहं । पढमगमो नवरि इहं, उलुयच्छीउ त्ति ढोक्केति ॥
चू- एगो साहू अत्थंगते सूरिए सिव्वंतो गुरुणा भणितो "पेच्छसि त्ति उलुगच्छी ?' सो रुट्ठे भणाति “एवं भणतस्स ते दो वि अच्छीणि उद्धरामि" । एत्य वि सव्वं पढमसरिसं । नवरंरथोहरणातो अयोमयं कीलियं कड्डिऊण दो वि अच्छीणि उद्धरितु ढोक्केति ॥
इदानं "सिहिरिणि" त्ति
[भा. ३६८७] सिहिरिणि लंभाऽऽलोयण, छिंदिते सव्वातियंते उग्गिरणा । भत्तपरिण्णा अन्नं, न गच्छती सो इहं नवरं ॥
- एगेण साहुणा उक्कोसा भज्जिता लद्धा, गुरुणो आलोइया, निमंतेति, गुरुणा सव्वा आदिता । सो साधू पत्थर उक्खिवित्ता आगतो, अन्नेहि वि वारितो, तहावि अनुवसमंते गुरुणा चेव भत्तं पञ्चखायं, नो अन्नं गणगतो। एते चउरो वि लिंगपारंची ।। गतोपढमभंगो । इदानिं बितियभंगो - सपक्खे परपक्खे दुट्ठी, जहा उदायि मारगो । एसो वि कुल-गणसंघरक्खट्ट लिगं हातुं गिच्छुभति । एते पव्वाविता नाया। पव्वजकरणं पडुच अनरिहा ।
[ भा. ३६८८ ]
Jain Education International
परपक्खे उ सपक्खो, उदायिनिमारतो जह य दुट्ठे । सोपवण- रक्खट्ट, निच्छुभति लिंग हातूणं ॥
For Private & Personal Use Only
www.jainelibrary.org