________________
उद्देशक : ११, मूलं - ७३८, [मा. ३६८८ ]
चू- इदानिं ततियभंगो
[भा. ३६८९] परपक्खो सपक्खे, भइतो जइ होइ जउणराया उ । तं पुण अतिसयनाणी, दिक्खंतधिकारणं नाउं ॥
- परपक्खो सपक्खे दुट्ठे जहा मधुराए जउणराया । अक्खाणगं जहा जोगसंगहेसु । एवं अतिसयनाणी जति उवसंतो तो दिक्खंति । अनुवसंतो एसेव भयणा । अनतिसती न दिक्खति, दिक्खति वा अवगारिणं नातुं । चउत्थभंगो
[भा. ३६९० ] परपक्खो परपक्खे, दंडिकमादी पट्ठे परदेसे । उवसंते वा तत्थ उ, दमगादि पदुट्टे भतितो उ ॥
चू- दंडियादी जे परोप्परं पउट्ठ ते तत्थेव न दिक्खेयव्वा, मा एगतरो एगस्स घातं काहिति । ते पउट्ट जत्थ परोप्परं न पस्संति तेन परदेसे दिक्खा दोसु वि परोप्परे उवसंतेसु । ईसरो वा उवसंते दमगमणुवसंतं तत्थेव दिक्खेत्ति, भयणावा, अतिरुद्दो ओरसवीरियं दमगं पि तत्थेव न दिक्खेति । एस भयणा ॥ इदानिं विसयदुद्वे भण्णति -
[भा. ३६९१] तिविहो उ विसयदुडे, सलिंगि गिहिलिंगि अन्नलिंगी य । एत्तो एक्केको वि य, नेगविहो होति नायव्वो ।
धू- सलिंगट्ठितो विसयदुट्टे, एवं गिहिलिंग अन्नलिंगट्ठितो विसयदुट्ठे । एक्केक्के अनेगभेदा इमेसलिंगी सलिंगे, सलिंगी गिहिलिंगे, सलिंगी अन्नलिंगे । एव गिलिलिंगे अन्नलिंगे य तिन्नि तिन्नि भेदा कायव्वा ॥ अह सपक्खपरपक्खेहिं चउभंगो कायव्वो । पढमभंगो इभो
२६७
[भा. ३६९२] सपरिपक्खो विसयदुट्टे, सपक्खे पारंचिओ उ कायव्वो । आउट्टस्स उ एवं हरेज लिंगं अठायंते ॥
धू- जो पउट्टे सो आउट्टे पारंचिओ कायव्यों, अट्ठयंते पुण लिंगं हरंति | बितियभंगो वि एवं चैव वत्तव्व ॥ इमो ततियभंगो वि
[भा. ३६९३] परपक्खं तु सपक्खे, विसयपदुट्टं न तं तु दिक्खति । सेज्झियमादिपदुई, न य परपक्खं तु तत्थेव ॥
चू-परपक्खं सपक्ने दुट्टं न पव्वावेति, मा तेनेव पसंगेण पुणो पुणो पडिसेविस्सति, उवसंतं या परदेसे । पच्छद्धेण चरिमभंगो भण्णति परपक्खं परपक्खे । सेज्झियादिसु पउट्टं तत्थेव न दिक्खति, अन्नत्थ दिक्खति । पागतित्थीसु अविरतं पव्बावेति चउगुरुं, कोडुंबे मूलं, दंडिए पारंची, तम्हा विरतो पव्वावेयव्वो । इदानिं "मूढो"
[भा. ३६९४] दव्वदिसखेत्तकाले, गणणा सारक्खि अभिभवे वेदे । वुग्गाहणमण्नाणे, कसायमत्ते व मूढपदं ॥
चू- इमो दव्वमूढो
[भा. ३६९५ ]
धूमादी बाहिरितो, अंतो धत्तुरगादिणा दव्वे । जो दव्वं व न याणति, घडियावोद्दोवदिहं पि ॥
घू बाहिरितो घूमेणाकुलितो मुज्झति, अंतो धत्तूरगेण मदणकोद्दवोदणेण वा भुत्तेण मुज्झति । जो वा पुब्वदिट्टं दव्वं कालंतरेण दिट्ठम्मिन याणति सो दव्वमूढो घडिगावोद्रवत् । अज्झावगभञ्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org