________________
२६५
उद्देशकः ११, मूलं-७३८, [भा. ३६७५] [भा.३६७५] आवहति महादोसं, दंसणकम्मोदएणततिओउ।
- एगमणेगपदोसे, पत्थारपओसओ वा वि ।। चू- महंत दोसं आवहति - पावति । मक्हा भन्नति ? दंसणकम्मोदएम को दोसो संपावइ थीणद्धी ? भण्णति - इमे य दोसा, सो थिणद्धीए दुढे गिहिसाहूणं एगमणेगाण वा वध-बंधणमारणं करेज, जंचऽनं किं चि काहि त्ति आलीवणादियं । सव्वं पव्वावेतो पावति पच्छित्तं ।।
"अंधि"त्ति गतं । इदानि “दासे" । तस्सिमे भेदा[भा.३६७६] गब्बे कीते अणए, दुभिक्खे सावराहरुद्ध वा।
समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ धू-"गब्मे "त्ति-उगालिदासो, किणित्ता दासोकतो, रिणंअदेंतोदासत्तणेण पविटे, दुब्भिक्खे छातो दासत्तणेण पविटे, किमिति कारणे अवराधी दंडं अदितो रन्ना दासो कतो, बंदिग्गहे निरुद्धो, दविणं अदेंतो दासो कतो, एते दिक्खेतुं न कप्पंति॥इमे दोसा[मा.३६७७] उवसंतो रायमचो, समनाणं वंदनं तु कुणमाणो।
दण दुवक्खरगं, सव्वे एयारिसा मन्ने ।। चू-एगो रायप्रतिमो, राया वा, उवसंतो अहिणवसहो, तस्स संतितो दासो एगेणायरिएण अनाओ पव्वावितो । ते य विहरंता तं नगरमागता जत्थ सो राया। वंदनं करेंतेन सो.दिवे दासो। विप्परिणते निस्सारं पवयणं ति। चिंतेति य सब्वे एरिसा एते ॥अहवा इमं करेज्ज
[भा.३६७८] वहबंधन उद्दवणं, च खिंसणं आसियावणंचेव । - निविसयं च नरिंदो, करेज संघं पि परिकुवितो ।। घू-तं अन्नं वा उन्निक्खावित्ता दासत्तणं करेज्ज । सेसं कंठं। [भा.३६७९] अयसो य अकित्तीय, तं मूलागंतहिं पवयणस्स।
तेसिं पि होइ संका, सव्वे एयारिसा मन्ने ।। [भा.३६८०] मुक्को वा मोतिओ वा, अहवा वीसज्जिओ नरिदेण ।
अद्धाणपरविदेसे, दिक्खा से उत्तिमद्वे वा ॥ धू-इदानि “दुट्टे" [भा.३६८१] विहो य होइ दुट्टे, कसायदुढे य विसयदुढे य ।
दुविहो कसायदुढे, सपक्खपरपक्खचउभंगो॥ धू- कोहं करेंता कसायदुढे, विसयासेवी विसयदुट्टे । कसायदुढे पुणो दुविहो - सपक्खे परपक्खे य । एत्थ चउभंगो कायव्यो । इमो पढमभंगो[भा.३६८२] सासवनाले मुहनंतए य उलुगच्छि सिहिरिणि सपक्खे ।
परपक्खम्मि य रन्नो उद्दवओ होइ नायव्यो ।। चू-पुव्वद्धेण चउरो उदाहरणा पढमभंगो, पच्छद्धेण बितियभंगो।। “सासवणाले" इमं उदाहरणं[भा.३६८३] सासवनाले छंदणं, गुरु सव्वं भुंजे एतरे कोवो।
__खामण य अनुवसंते, गणि दुवेंतऽन्नहि परिन्नो ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org