________________
उद्देशकः ११, मूलं-७३८, [भा.३६५८]
२६३
[भा.३६५८] वहबंधण उद्दवणं, च खिसणं आसियावणं चेव ।
निविसयं च नरिंदो, करेज संघं च सो रुटे ।। धू-तस्स वा पव्वायगायरियस्स व सव्वस्स व गच्छस्स लतकसादिएहिं वहं करेज, वंधणं नियलादिएहिं, उद्दवणं मारणं, खिंसा "धिरत्थु ते पव्वजाते"त्ति, आसियावणं, पव्वजातो, गामणगरातो वा धाडेज । अहवा- नरेंदो रुढे निविसयं करेज, कुलगणसंघाण वा वहादिए वि पगारे करेजा ।। किं चान्यत्[भा.३६५९] अयसो य अकित्ती या, तं मूलागं भवे पवयणस्स ।
तेसि पि होइ एवं, सब्वे एयारिसा मण्णे ॥ चू-नवरि-तेनत्थे क्त्तव्वा ।। जो पव्वावेति तस्स आणादिया दोसा, इमंच से पच्छित्तं[भा.३६६०] सग्गामपरग्गामे, सदेस परदेस अंतो बाहिंच।
दिट्ठदिढे सोही, मासलहु अंतमूलाई। धू-सग्गामे परग्गामे सदेसे एतेसिं अधो उक्कोस-मज्झिम-जहन्ना ठविशंति, एतेसिं अंतो बाहिं ठविञ्जति एतेसिं अहो दिट्ठदिदि । एतस्सऽधो मूलं ॥ [भा.३६६१] मूलं छेदो छग्गुरु, छलहु चत्तारि गुरुगलहुगाय।
गुरुगलहुओ यमासो, सग्गामुक्कोसगातीणं ॥ चू- मूलादि जाव मासलहुं ताव ठविज्जति । इमा चारणा - सग्गामे उक्कोसं अंतो दिटुं जो अवहरति तं जो पब्बावेति तस्स मूलं । अदिढे छेदो । बाहिं दिढे छेदो, अदिढे छग्गुरु । मज्झिमे छेदातो छल्लहुए ठायति । जहन्ने छग्गुरुगातोचउगुरुगेठायति । एवं परग्गामे अटोक्कति चारणाए छेदाढत्तं चउलहुए ठायति । सदेसे छग्गुरुआढत्तं मासगुरुए ठायति । एवं परग्गामे अष्टोक्कंति चारणाए छेदाढत्तं चउलहुए ठायति । सदेसे छग्गुरुआढत्तं मासगुरुए ठायति । परदेसे छल्लहु आढत्तं मासलहुए ठायति । अन्नधा वि चारिजते एतदेव भवति । जम्हा एते दोसा तम्हा न पव्वावेयब्बो तेनो। कारणतो पव्वावे[भा.३६६२] मुक्को व मोइओ वा, अहवा वीसज्जितो नरिदेणं ।
अद्धाणपरविएसे, दिक्खा से उत्तिमट्ठते।। चू-बंधनागारसोधणे मुक्को, सयणेणमन्नेण वा दंडेण मोइओ, रन्ना वा विसज्जितो - जहा पभवो । अहवा- मेयजऋषिघातवत् अद्धाणे परदेसे वा उत्तिमढेवा पडिवजंतो दिक्खिजंति।।
तेने त्ति गतं । इदानि “रायावकारे"त्ति । इमो रायावकारी[भा.३६६३] रन्नो ओरोहातिसु, संबंधे तह य दव्वजायम्मि।
अब्मुहितो विनासाय होतिरायावकारीतु॥ चू-अंतेउरे अवरद्धो, सयणो वा, कि चि दव्वजातं वा अवहितं रन्नो, रयणदव्वस्स व विनासाय अब्भुहितो रायावकारी ।। [भा.३६६४] सच्चित्ते अच्चित्ते, व मीसए कूडलेहवहकरणे।
समनाण व समणीण व, न कप्पती तारिसे दिक्खा ॥ चू-जे रन्नो सञ्चित्तं दव्वं पुत्तादि, अचित्तं हारादि, मीसं वा, दूवत्तणेण वा विरोहो कतो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org