________________
२५०
निशीथ - छेदसूत्रम् -२-११ / ७३८
य । सोय कुहाडहत्थगतो रुट्ठे । कविलो य तेन कालेण भिक्खं अडितुं पडिनियत्तो । तेन य दिट्ठे, मूलतो से सागारिय सह जलधरेहि छिन्नं निक्कत्तिय । सोय आयरियसमीवं न गतो, उन्निक्खतो । तस्स य उवकरणोवघाएण ततिओ वेदो उदिन्नो । सो य जुण्णाकोडनीयाए संगहिओ । तत्थ से इत्थीवेदो उदिन्नो । एस उवकरणोवघतपंडगो भणितो ।।
एस वेदोवकरणघातो बहुकम्मोदएणं जायति । जतो भण्णति[भा. ३५७७] पुव्वं दुच्चरियाणं, कम्माणं असुभफलविवागेणं । तो उवहम्मति वेदो, जीवाणं मंदपुण्नाणं ॥
घू- कंठा । सो य नपुंसगवेदोदया पोसासएसु पडिसेवोग भवति, न वेदोदयं तरति निरुंभिउं ॥ एत्थ दिट्ठतो गोणो
[ भा. ३५७८ ]
जह पढमपाउसम्मी, गोणो वातो उ हरितगतणस्स । अनुमति कोट्टिबं, वावन्नं दुब्भिगंधीयं ॥
धू- इमो उवसंहारो[भा. ३५७९]
एवं तु केइ पुरिसा, भोत्तू भोयणं पतिविसट्टं । ताव न भवंति तुट्ठ, जाब न पडिसेविया पोसे ।।
[ भा. ३५८० ] लक्खणदूसिं उवघायपंडगं तिविहमेव जो दिक्खे। पच्छित्तं तिसु वि मूलं इमे य अन्ने भवे दोसा ॥
चू- वेदुक्कडया एते जाव न पडिसेवति पुरिससागारियं आयभावं वा ताव धितिं न लभति । लक्खणवेदसिं उवघातपंडगं च जो एयं तिविधं पव्वावेति तस्स मूलं पच्छित्तं, आणाइया य दोसा ॥ इमा संजमविराधना
[भा. ३५८१]
गहणं च संजयस्स, आयरियाणं च खिप्पमालोए । बहिया व निग्गयस्सा, चरित्तसंभेदणिं च कहा ।।
घू- अघ पव्वावितो एवं नाउं “गहणंच" गाधा । पडिसेवणाभिप्पातेन संजतो तेन गहितो, तेन य संजतेन आयरियाणं खिप्पमालोएयव्वं । जति नालोएति तो चउगुरुं । अहवा - अंतो विरहं अलभमाणो बाहिं वियारादियगयाणं चरित्तसंभेदणिं कहं कहेज्जा ॥
[भा. ३५८२] छंदिय-गहिय-गुरूणं, जो न कहेति कहियम्मिच उवेहं । परपक्ख सपक्खे वा, जं काहिति सो तमावजे ॥
चू- तेन नपुंसगेण जो संजयो “छंदिउ "त्ति निमंतितो “मंपडिसेवाहित्ति, अहंवा पडिसेवामि" त्ति । जोय गहितो एते जति गुरूणं न कर्हेति कहिते वा यदि गुरव उवेहं करेंति तो सव्वेसिं चउगुरुगा । जं वा सो नपुंसगो परपक्खे सपक्खे वा उड्डाहं करेज्जा पडिसेवणं करेतो, तं सो अकहेंतो उवेहंतो य पायच्छित्तं पावति ।। "चरित्तसंभेदणि”त्ति अस्य व्याख्या
[ भा. ३५८३ ] इत्थिकहाओ कहेति, तासि अवन्नं पुमो पगासेति । समला सावि दुगंधा, खेदो य न एतरे ताणि ॥
चू- इत्थिकहा तो कहेति तासु वा जं सुहं, जहा य परिभुज्जंति, पुणो । तासि अवन्नं भासति - तासि जोती समला सावी दुग्गंधा य, तासु य परिभुंजमाणीसु पुरिसस्स खेदो जायति । अम्हं पुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-