________________
२४९
उद्देशकः ११, मूल-७३८, [भा. ३५७१] पुरिसवेदो।तण-कट्ठ-महासंचय-विविधिंधण-घोर-जलियमणुवसंतोऽतत्तलखणोमहानगरडाहसमाणो नपुंसगवेदो । अववादं पुण पप्प एक्केको वेदो दोसु दोसु ठाणेसु भइयव्यो पूर्ववत् ॥एस लक्खणपंडगो गत्याद्यवलोयणेण भवति । अधवा इमं पंडगलक्खणं[भा.३५७२] दुविहो य पंडतो खलु, दूसिय-उवघाय-पंडओ चेव ।
उवघाए वि य दुविहो, वेदे य तहेव उवगरणे ।। घू- नपुंसगो दुविधो - दूसिओ उवघायपंडगो य । दूसिओ दुविधो- ऊसित्तो आसित्तो य । उवघयपंडगो विदुविहो - वेदे उवकरणोवघाते य ।। “दूसि"त्ति अस्य व्याख्या[भा.३५७३] दूसियवेदो दूसी, दोसु वि वेदेसु सज्जए दूसी ।
दो सेवति वा वेदे, थीपुंसु व दूसते दूसी ।। चूदूसितो वेदो जस्स स दूसी भण्णति, दोसु वा थी-पुरिसवेदेसुरजति जो सो वा दूसी, दो वा थी-पुरिसवेदे सेवति जो सो दूसी, जो थी-पुरिसवेदो दो विदूसति सो वा दूसी ।। [मा.३५७४] आसित्तो ऊसित्तो, दुविहो दूसी य होइ नायव्यो।
ऊसित्तो अणवच्चो, सावचो होति आसित्तो॥ चू-पुबद्धं गतार्थं । नो जस्स अवच्चं उप्पज्जति निब्भीओ सो उस्सित्तो, जस्स पुण अवच्चं उप्पज्जति सीओ सो आसित्तो ॥ "वेदोवघातपंडओ" इमो[भा.३५७५] जह हेमो तु कुमारो, इंदमहे नगरबालिग निमित्तं।
मुच्छिय गढिओ उमओ, वेद वि य उवहतो तस्स ।। चू- हेमपुरिसे नगरे हेमकूडो राया। हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निभो हेमो नाम कुमारो । सो य पत्तजोव्वणो अन्नया इंदमहे इंदट्टणं गतो । पेच्छइ य तत्थ नगरकुलबालियाणं रूववतीणपंचसते । बलिपुष्फधूवकडच्छयहत्थाइंदाभिमुहीओदटुंसेवगपुरिसे पुच्छति - "किमेयाओ आगयातो, किं वा अभिलसंति?" भणिया य तेन सेवगपुरिसा - "अहमेतेसिं इंदेण वरो दत्तो, देह एयाओ अंतेउरम्मि" । तेहिं ताओ घेत्तुंसव्वातो अंतेउरे छूढा । ताहे नागरजनोरायाणंउवट्टितो- “मोएह"त्ति।तओरन्ना भणियं- "किंमज्ज पुत्तोन रोयति तुमंजामाउओ?" ततो नागरा तुहिक्का ठिता । एवं रन्नो सम्मतं ति अविपण्णं गता नागरा । कुमारेण य ता सव्वा परिणीता । सो य तासु अतीव पसत्तो । पसत्तयस्स तस्स सवीर्यनीगालो जातो, ततो तस्स वेदोवघातो जातो, मओ य । अन्ने भणंति- ताहिं चेव अप्पडिसेवगो त्ति रूसियाहिं मारितो ।। वेदोवघाय त्ति गतं । इदानं "उवकरणोवहतो" भण्णति[भा.३५७६] उवहत-उवकरणम्मि, सेज्जायर सेजायर भूणिया निमित्तेणं ।
तो कविलगस्स वेदो, ततिओ जातो दुरहियासो।। चू- सुट्टिया आयरिया । तेसिं सीसो कविलो नाम खुड्डगो । सो सेज्जातरभूणियाते सह खेड़े करेति । तस्स तत्थेव अज्झोववादो जातो । अन्नया सा सेजातरभूणिया एगागिणी नातिदूरं गावीण दोहणवाडगं गता । सा ततो दुद्ध-दधि-धेत्तूण गच्छंति । कविलो यतंचेव भिक्खायरियं गच्छति । तेनंतरा असागारिए अनिच्छमाणी बला भारिया उप्पाइता । तीए कप्पट्ठियाते अदूरे पिता छित्तेकिसिं करेइ।तीए तस्स कहियं । तेन सा दिठ्ठ जोणिभएइरुहिरोक्खित्तो महियलोलिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org