________________
२४४
निशीथ-छेदसूत्रम् -२-११/७३८
संघकज्जे अन्नम्मि वा गच्छादिते कज्जे “सचिवो" मंती, सो भणेजा-“अहं वो तुझं इमं कर्ज करेमि,जइ मेइमबालं अलक्खणं मूलनक्खत्तियंवापव्वावेह", ताहे पव्वावेजा जाइसद्दग्गहणातो असिवकंतारादिसुविको ति भणेजा-अहंभेपरितप्पामिजइमेइमंबालं पवावेह, एवमादिकारणेहिं अनुन्नाता बालपव्वजा गच्छवासीणं ।। पव्वावियाण य तेसिं इमा वदावणविही[भा.३५४०] भत्ते पाणे धोवण, सारण तह वारणा निउंजणता।
चरण-करण-सज्झायं, गाहेयव्यो पयत्तेणं ।।। चू-निद्धं मधुरं रिउक्खमंच से भत्तं देति, पानं पिसे मधुरादि इलु दिज्जति, रातो विभत्तपाणं ठवेति, “धोवण"त्ति अब्भंगणुवट्टणण्हाणं च से फासुएण कीरति, कप्पकरणेण य तेयस्सी भवति, लेवाडाति वा सव्वं से धोवति, पडिलेहणादिपुवकहितेसु अत्थेसु पुणो पुणो सारणा कजति, असमायारिकरणं करेंतो हरियाई वा छिदंतो खेलंतो वा वारिज्जति, चरणकरणेसु य निउज्जति, सज्झायं च पयत्तेणं गाहिज्जति॥निद्ध-मधुर-भत्तगुणा इमे[भा.३५४१] निद्धमधुरेहि आउं, पुस्सति देहिंदिपाडवं मेहा।
अच्छंति जत्थ णजति, सवातिसु पीहगादिया ।। तू-चोदकाह-कथमायुषः पुष्टि? आचार्याह-यथादेवकुरोत्तरासुक्षेत्रस्य स्निग्धगुणत्वादायुषो दीर्घत्वं, सुसमसुसमायां च कालस्य स्निग्यत्वाद्दीर्घत्वमायुषः, तथेहापि स्निग्घमधुराहारत्वात् पुष्टिरायुषो भवति, साचन पुद्गलवद्धः, किन्तु युक्तग्रासग्रहणात, क्रमेण भोग इत्यर्थः ।देहस्य च पुष्टिरिन्द्रियाणां च पटुत्वं भवति । मेघा च खीरादिणा भवति । जत्य य सो बालो नजति अमुगस्स पुतो त्ति तत्थ गामे नगरे देसे रज्जे वा अच्छंति जाव महल्लो जातो । सड्वाइकुलेसु य अंतरपाणगपीहगादी सव्वं से अहाकडं भवति । इत्थी वि बाली एवं चेव ॥
"बाले"त्ति दारं गयं । इदानि "वुडे"त्ति तस्सिमे भेदा[भा.३५४२] तिविहो य होइ वुड्वो, उक्कोसो मन्झिमो जहन्नो य]
एएसिं पत्तेयं, परूवणा होति तिण्हं पि॥ धू- किं परिमाणसेसे आउए वुढो भवति? अतो भण्णति[भा.३५४३] दस आउविवागदसा, अट्ठमवरिसाइ दिक्खपढमाए।
सेसासु छसु वि दिक्खा, पब्माराईसुसा न भवे ।। चू-जं जम्मि काले आउयं उक्कोसं दसधा विभत्तं दस आउविवागदसा भवंति । प्रतिसमयभोगत्वेन आयातीत्यायुः, विपचनविपाकः,आयुषोपरिहाणीत्यर्थः ।अनुभागेन युक्तो विभागो दशा उच्यते, ततो य दस दसाओ दसरिसपमाणातो वरिससयाउसो भवंति - बाला किड्डा मंदा बला य पन्ना हायणीपवंचा पदभारा मुम्मुही सायणी य। एयाती जहानामानुभावा य परूवेयव्वा । पढमदसाए अट्ठवरिसोवरिं नवमदसमेसुं दिक्खा, आदेसेण वा गब्भट्ठमस्स दिक्खा जम्मणओ अट्ठमवरिसे । कीड्डादि एवं च पवंचासु छसु वि दिक्खा अनुन्नाता, पब्मारादियासु तिसु वुड्डो त्ति काउंनाणुन्नाता दिक्खा ।। जहन्नमज्झिमुक्कोसे वुड्डपरूवणत्थं इमं[भा.३५४४] अट्ठमि दस उक्कोसो, मज्झो नवमीइ जहन्न दसमीए।
जंतुवरिं तं हे?, भयणा व बलं समासज्ज ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org