________________
उद्देशक : ११, मूलं-७३८, [भा. ३५३३]
__ २४३ [भा.३५३४] उग्धायमनुग्धातो, मासो चउ छच्च छब्बिह तवो उ।
एमेव छविहो वी, छेघो सेसाण एकेक॥ चू-मासो उग्घातो अनुग्घातो । एवं चउमासछम्मासादि उग्घाताणुग्धाता । एवं छविहं तवोकम्मं । छेदो विएसो चेव छविहो । सेसा मूलादिया एक्केका भवंति।तप आत्मको गुणः, तप एव वा गुणः तपोगुण, तपोगुणस्य लक्षणं तपोलक्षणं । लक्षतेऽनेनेति लक्षणं । मासेनोपलक्षितः मासिकलक्षणः तपः । एवं चतुर्मासषण्मासेष्वपि । एतदेव षडविधं तपोगुणलक्षणं बालपब्राजने भवति-नपंचकादिरित्यर्थः ।। बितियपदेणबालोपव्वाविज्जति । “जिनचोद्दसपुविए दिक्ख"त्ति अस्य व्याख्या[भा.३५३५] पव्वाति जिना खलु, चोद्दसपुव्वी यजो य अइसेसी।
___ एए अव्ववहारी, गच्छगए इच्छिमो नाउं । चू-जिन चोद्दसपुची अतिसेसी वा पव्वाविंति । शिष्याह - अम्हं एते अव्यवहारी, जहा गच्छगतो पव्वावेति तहा मे अक्खह । के वा जिनादीहिं पव्वाविता ।। अतो भण्णति[भा.३५३६] सत्थाए अइमुत्तो, मणओ सेज्जंभवेण पुव्वविदा ।
पव्वाविओ य वइरो, छम्मासो सीहगिरिणा वि ।। चू-"शास्ता" तीर्थकरः, तेन अतिमुत्तकुमारो पव्वावितो । चोद्दसपुव्वविदेण सिजंभवेण अत्तणो पुत्तो भणगो पव्वावितो।अवितहनिमित्तअतिसयट्टितैन सीहगिरिणा वइरोपवावितो।। बालपव्वावणे इमं गच्छवासिकारणं[भा.३५३७] उवसंते वि महाकुले, नातीवग्गे वि सण्णि सेजतरे।
अज्जा कारणजाते, अनुनाता बालपव्वज्जा ।। चू-“उवसंते वि महाकुले, नातीवग्गे" एतेसिं दोण्ह वि दाराणं इमं वक्खाणं[भा.३५३८] विपुलकुले अस्थि बालो, नातीवग्गे व सेवगादिमते ।
जनवातरक्खतो सारति आसण्णबालाई । चू-किं पि विउलं विच्छिण्णकुलं “३उवसंतं" पवजापरिणतं, नवरं-तत्थ बालपडिबंधी, "जइ अम्हं एतं बालं पव्वावेह तो सव्वे पव्वयामो" । ते वत्तव्वा - "निययसमीवे बालं ठवेह, तुझे पुण पव्वयह" । जति न ठवेंति, नीया वा न इच्छंति तो सह बालेण सव्वे पव्वाविजंति, बहुगुणतरं ति काउं, मा तप्पडिबंधेण सव्वाणि अच्छंतु। अहवा - कस्सति साधुस्स नातिवग्गो सव्योअसिवादिणामओ, नवरेवं बालं जीवति ।नयतस्स कोति वावारवाहओ अस्थि । ताहे सो साधूअयसवायरक्खाहेउं तं बालं आसन्नं पुत्तं भातियं पव्वावेत्ता संरक्खति ॥ [भा.३५३९] एवं सण्णि तराण वि, अज्जा य व डिडिबंध पडिनीए।
कज्जं करेमि सचिवो, जति मे पव्वावयह बालं ॥ चू- सम्मदिट्ठिसंतियं बालं अनाहं तं पि एवं चेव सारवेंति । “तरो"त्ति सेज्जातरो, तस्स वि संतियं बालं अनाहं पव्वाति । “अज्जा पडिनीएण कामातुरेण वा केन ति बला परिभुत्ता । तस्स य समावुत्तीते डिंडिबंधो जातो गर्भसंभव इत्यर्थः । सा य संजमत्थी न परिचइयव्वा, विहिणा संरक्खियव्वा, जया पसूया तया बालं पव्वावेयव्वं, सत्यकिवत् । “कारणजाते"त्ति कुल-गण
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org