________________
७०
निशीथ-छेदसूत्रम् -१
तदा गंतव्वं । एवं जंघातारिमे विही भणिओ । इमा पुण अस्थाहे जयणा – तं पढम नावाए भन्नति । एगाभोगपडिग्गहे त्ति “एगो भोगो" एगो य योगो भन्नति, एगट्ठबंधणे त्ति भणियं होति, तं च मत्तगोवकरणाणं एगढ़, पडिग्गहो त्ति पडिग्गहो सिक्कगे अहोमुहं काउं पुढो कजति, नौभेदात्मरक्षणार्थं ।
___ "केय त्ति" केचिदाचार्या एवं वक्खाणयंति--सव्वाणि त्ति माउगोपकरणं पडिग्गहो य पादोपकरणमसेसं पडिलेहियं । एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृत्वा स-सीसोवरियं कायंपादेयपमजिऊणं नावारुहणं कायव्वं ।तंचन य पुरओत्तिपुरस्तादग्रतः, प्रवर्तनदोषभयानो अनवस्थानदोषभयाच्च । पिट्ठओ वि नारुहेजा, मा ताव विमुच्चेज अतिविकृष्टजलाध्वानभयाद्वा । तम्हा मज्झेऽऽरुहेजा ॥ तं च इमेट्ठाणे मोत्तुं। [भा. १९९] ठाणतियं मोत्तूण उवउत्तो ठाति तत्थणाबाहे।
दति उडुवे तंबेसु य एस विही होति संतरणे ॥ घू. देवताहाणं कूयहाणं, निजामगट्ठाणं । अहवा पुरतो, मझे, पिट्ठओ । पुरओ देवयट्ठाणं, मझे सिवठ्ठाण, पच्छा तोरणट्ठाणं । एते वज्जिय तत्थ णावाए अणाबाहे हाणे डायति । उवउत्तो ति नमोक्कारपरायणो सागारपञ्चक्खाणं पञ्चखाउ य हाति। जया पुण पत्तो तीरं तदा नो पुरतो उत्तरेज्जा, मा महोदगे निंबुडेजा, नय पिट्ठतो, मा सो अवसारेज्जेज्जा णावाए, तद्दोस-परिहरणधं मज्झे उयरियव्वं । तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायब्वो, जति विन संघट्टति दगं दति-उडुप-तुंबेसु वि एस विही होति संतरणे । नवरं ठाणं तियं मोत्तुं । नाव त्ति दारं गयं ।।
अधुना पमाणद्दारं - एत्थ पुण इमं जतणमतिकतो सच्चित्तोदगगहणं करेति -- [भा. २००] कंजियआयामासति, संसट्ठसुणोदएसुवा असती।
फासुगमुदगंतसजढं तस्सासति तसेहिं जं रहितं। घू. पुव्वं ताव कंजियं गेण्हति । “कजियं" देसीभासाए आरनालं भन्नति । आयाम अवसामणं । एतेसिं असतीए संसट्ठसुणोदगं गेण्हति । गवंगरसभायणनिक्केयणं जं तं “संसट्ठसुणोदगं" भन्नति।
अहवाकोसलविसयादिसुसल्लोयणोविणस्सणभया सीतोदगे छुब्भति तंतंमियओदणे भुत्ते तं अंबीभूतं जइ अतसागतो घेप्पति, एतं वा संसठ्ठसुणोदं । एतेसिं असतीए जं वप्पादिसु फासुगमुदगं तं तसजढं घेप्पति । तस्सासति त्ति फासुय अतसागस्स असति फासुगं सतसागं धम्मकरकादि परिपूयं घेप्पति । सव्वहा फासुगासति सचित्तं जंतसेहिं रहियं ति ।।
फासुयमुदगं तिजं वुत्तं, एयस्स इमा वक्खा - [भा. २०१] तुवरे फले य पत्ते, रुक्खे सिला तुप्प मद्दणादीसु ।
पासंदणे पवाए, आतवतत्ते वहे अवहे ।। चू. तुवरसोरुक्खसद्दे संवज्झतितुवरवृक्ष इत्यर्थः ।सोयतुवररुक्खो समूलपत्तपुप्फफलो जमि उदगे पडिओ तंमि तेण परिणामियं तं घेप्पति ।
___ अहवा तुवरफला हरीतक्यादयः, तुवरपत्ता पलासपत्तादयः “रुक्खेत्ति" रुक्खकोटरे कटुफलपत्तातिपरिणामियं घेप्पति । “सिल ति" क्वचिच्छिलायां अन्नतररुक्खछल्ली कुट्टिता तंमिजं संघट्टियमुदगं तं परिणयं घेप्पति । जत्थ वा सिलाए तुप्पपरिणामियं उदगं तं घेप्पति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org