________________
पीठिका - [भा, २०१]
७१
तुप्पो पुण मयय-क्लेवर वसा भन्नति । मद्दणादीसुत्ति हस्त्यादिमर्दितं, "आदि" शब्दोहस्त्यादिक्रमप्रदर्शने । एएसि तुवरादि-फासुगोदगाणं असतीते पच्छद्धं | आयवतत्ते, अवह, वहे, पासंदणे, पवाते, एष क्रमः । उक्रमस्तु बंधानुलोम्यात् । पुव्वं आयवतत्तं अप्पोदगं अवहं घेप्पति । असइ आयवतत्तं वह घिप्पइ । दोण्ह वि असती कुंड-तडागादीप्पसवणोदं घेप्पति, अन्नोन्न- पुढविसंकमपरिणयत्ता अत्रसत्वाच्च । तस्सासति धारोदगं, धारापातविपन्नत्वात् अत्रसत्वाच्च । ततः शेषोदगं । मद्दनादिसुति जं पयं, अस्य व्याख्या[भा. २०२] जड्डे खग्गे महिसे, गोणे गवए य सूयर मिगे य ।
उप्परवाडी गहणे, चातुम्मासा भवे लहुया ।। चू.जडो हस्ती, खग्गो एग्गसिंगी अरणे भवति, महिसे गोणे प्रसिद्धे, गोणागिती गवओ, सूयर-मृगी प्रसिद्धो । जड्डादियाण उक्कमगहणे छउमासा भवे लहुया ! अहवा मद्दणाइयाणं वा उक्कमगहणे भवे लहुया । एसा पमाणदारे जयणा भणिया। एत्थं पुण मीस-सचित्तोदगाणं गहणे पत्ते जावतियं उवउज्जति तत्तियमेत्तस्स पढमभंगे गहणं, असंथरणे-जाव-अनेगपक्खेवं पि करेजा । अद्धाणे त्ति दारं गतं । इदाणिं सेसा कजादि दारा अववदिजंति[भा. २०३] जह चेव य पुढवीए कज्जे संभमप्लागारफिडिए य ।
ओमंमि वि तह चेव तु पडिणीयाउट्टणं काउं ।। चू.जहा पुढवीए तहाइमे वि दारा कज्जे, संभमे, सागारिते, फिडिते य, च सद्दो पडिप्पहे य। ओमंमि वि तह चेव उ "तु" सद्दो अविसेशावधारणार्थे, इमं पुण पडिणीयाउट्टणं काउंति अद्धाणाति जहा संभवंजोएजा, पडिणीयाउट्टणं कातु कामो करणं पिकरेज्जा । सत्त दारा गया ।
इदानिं दीहादि गिलाणे ति दारा[भा. २०४] विसकुंभ सेय मंते अगदोसघ धंसणादि दीहादी।
फासुगदगस्स असती गिलाणकन्जट्ट इतरं पि ।। चू. विसकुंभो त्ति लूता भन्नति । तत्थ सेकनिमित्तं उदगं घेतव्वं । मंते त्ति आयमिउं मंतं वाहेति, अगओसहाणं वा पीसण-णिमित्तं विसघायमूलियाणं वा घंसणहेडं, “आदि'' सद्दातो विषोपयुक्तेतरमुक्ते वा एवमेव । दीहादि त्ति दारं गतं
इदाणिं गिलाणे त्ति – फासुगोदगस्स असती गिलाणकार्ये इतरं पि सच्चित्तेत्यर्थः । आउक्कायस्स कप्पिया पडिसेवणा गता ॥ इयाणि तेउक्कायस्स दप्पिया पडिसेवणा भण्णइ[भा. २०५] सागणिए निक्खिते संघट्टनतावणा य निव्वावे ।
तत्तो इंधणे संकमे य करणं च जणणं च ॥ चू. सागणिए त्ति दारं-अस्य सिद्धसेनाचार्यो व्याख्यां करोति[भा. २०६] सव्वमसव्वरतणिओ जोती दीवो य होति एक्को ।
दीवमसब्बरतणिए लहुगो सेसेसु लहुगा उ ।। चू. एक्ककोत्ति “जोती" उदित्तं, “दीवो' प्रदीपः ।ज्योतिसरात्रंझियायणाणोसार्वरात्रिकः इतरस्त्वसार्वरात्रिकः । प्रदीपोऽप्येवमेव द्रष्टव्यः । एतेसिं चउण्ह विकप्पाण अन्नतरेणावि जा जुत्ता वसही तीए ठायमाणाणिमं पच्छित्तं । दीवे असब्बरयणिए लहुगो, सेसेसु त्ति सव्वरातीए प्पदीवे दुविहजोइंमियचउलहुगा ।। इमा पुण सागणिय-निक्खितदाराण दोण्ह वि "भद्दबाहु"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org