________________
पीठिका - [भा. १९४]
संघट्टन लेवुवरि, दुजोयणा हाणिजा नावा ।। चू. जत्थ नावा तारिमं ततो पदेसाओ दोहिं जोयणेहिं गउं थलपहेण गउडइ । तं पुण थलपहं इम--णतिकोप्परो वा, वरणो वा, संडेवगोवा, तेण दुजोयणिएण परिरयेण गच्छउ, मा य नावोदएण । अह असइ परिरयस्स सई वा इमेहिं दोसेहिं जुत्तो । परिरओ दुविहा-तेण त्ति सरीरोवकरणतेणा, सावते दुविह त्ति सीहा बाला वा, तेण वा थलपहेण भिक्खं न लब्मति वसही वा, तो दिवड्डजोयणे संघट्टेण गच्छउ मा य नावाए।अह तत्थ विएते चेव दोसा तो जोयणे लेवेण गच्छउ माय नावाए । अह नत्थि लेवो सति वा दोस जुत्तो तो अद्धजोयणे लेवोवरिएण गच्छउ मा य नावाए । अह तं पि नत्थि, दोसलं वा तदा नावाए गच्छउ । एवं दुजोयणहाणीए नावं पत्तो।।
संघट्टलेवउवरीण य वक्खाणं कस्नति - [भा. १९५] जंघद्धा संघट्टो, नाभी लेवो परेण लेवुवरि।
एगो जले थलेगो, निप्पगलण तीरमुस्सग्गो।। चू.पुव्वद्ध कंठं। संघट्टेगमण-जतणा भण्णति-एगंपायंजले काउंएगंथले । थलमिहागासं भन्नति सामइगसंण्णाए । एतेण विहाणेण वक्खमाणेणजयणमुत्तिण्णो जयाभवति तदा निग्गलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति । सधट्टजयणा भणिया । इदाथि लेव लेवोवरिं च भन्नति जयणा[भा. १९६] निब्भए गारथीणं तु, मग्गतो चोलपट्टमुस्सारे ।
सभए अत्थेग्घे वा, ओइण्णेसुंघणं पढें। घू. निभयं जत्थ चोरभयं नस्थि तत्थ । गारवीणं मग्गतो। “गारत्था" निहत्था । तेसु जलमवतिण्णेसु “मग्गतो' पच्छतोजलंओयरइत्ति भणियहोइ।पच्छतोयट्ठिताजहाजलमवतरंति तहातहा उवरुवरि चोलपट्टमुस्सारंति, मा बहुउग्धातो भविस्सति।जस्थपुण सभयंचोराकुलेत्यर्थः, अस्थग्धंजत्थ त्थग्धा नत्थि, तत्थ ओतिण्णेसुत्तिजलं अद्धेसु गिहत्थेसुअवतिण्णेसु, घणं आयणं, पढेंचोलपट्ट बंधिउं, मध्ये अवतरतीत्यर्थः ॥ जत्थ संतरणे चोलपट्टोउदउल्लेज तस्थिमा जतणा[भा. १९७] दगतीरे ता चिट्टे, निप्पगलो जाव चोलपट्टो तु।
सभए पलंबमाणं, गच्छति कारण अफुसंतो।। चू. दगंपानीयंतीरंपर्यन्तं तत्थ तावचिडेजावनिप्पगलोचोलपट्टो ।तुसद्दोनिर्भयावधारणे प्रह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति । इंडगे वा काउ गच्छति । न यतं पलंबमाणं डंडाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः । एसा गिहि-सहियस्स दयुत्तरणे जयणा भणिया । गिहि असती पुण इमा जयणा[भा. १९८] असति गिहि णालियाए, आणक्खेत्तुंपुणो वि परियरणं ।
एगाभोग पडिग्गह, केई सव्वाणि न य पुरतो ।। चू. असति सथिल्लयगिहत्थाणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरियव्वं । असति वा तेसिं णालियाते आणक्खेउं पुणो पुणो पडियरणं । आयप्पमाणातो छउरंगुलाहिगो दंडो "नालिया" भन्नति।तीए “आणक्खेउँ' उवधेत्तूण परतीरं गंतुं आरपारमागमणं “पडिउत्तरणं''।नालियाए वा असतितरणंप्रतिकयकरणोजो सोतं आणक्खेउंजया आगतो भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org