________________
२३२
[भा. ३४७३]
चू- किंपुण आगाढं अनागाढं वा ? तत्थिमं आगाढं समासतो चउब्बिहअद्धा ओमे बा, गेलपण परिण्ण दुल्लभे दव्वे । आगाढं नायव्वं, सुत्तं पुण होतऽनागाढे ॥
-
चू- इमं खेत्तागाढं - अद्धाण- पडिवण्णगाणं सव्वहा जं असंथरमं तं आगाढं । इमं कालागाढं - ओमकाले जं असंथरंणं तं आगाढं । इमे गिलाण - परिण्णी दो वि भावागाढं । गिलाणस्स तद्दिवसं पायोग्गं जति न लब्भति गिलाणागाढं । परिण्णस्स असमाधाणे उप्पन्ने दिया रातो वा परिन्नागाढं । इह राती अहिकारो । इमं दव्वागाढं- “दुल्लभदव्वे" त्ति सतपाग-सहरसपागं, घयं, तेल्लं, तेन साहुणो कजं, तम्मि अलब्मंते दुल्लभदव्वागाढं । एवंविधं आगाढं नायव्वं । पडिपक्खे अनागाढं ! इस सुतं - अनागाढे परिवासेति, तस्स य सोही, संजमायविराधनादोसा य ।। तत्थ संजइमा विराधना[भा. ३४७४ ]
निशीथ - छेदसूत्रम् -२-११ / ७३२
-
।
सम्मुच्छंति तहिं वा, अन्ने आगंतुगा व लग्गंति । तक्केति परंपरतो, परिगलमाणे वि एमेव ।।
चू- असनादिए परिवेसाविते किमिरसगादी पाना सम्मुच्छंति, अन्ने वा मच्छिय-मसग - मक्कोड - पिवीलिगादी पडेंति, तक्केति, परंपरतो वा भवंति । तं परिवासिदव्वं मच्छिग-मुइंग-मूसगादी तक्केंति, मच्छियाओ गिहकोइलिंगा तक्केंति, गिहकोइलगं मज्जारो तक्केति, मज्जारं साणो तक्केति, एस तक्केति परंपरओ । अह तं भायणं परिगलति, तत्थ वि परिगलिए एवं चेव तक्केति परंपरओ। अव मधुबिनोद रुपाख्यानं द्रष्टव्यम् । एसा संजमविराधना || इमा आयविराधनालाला तया विसे वा, उंदरपिंडी व पडण सुक्कं वा ।
[भा. ३४७५]
घरकोइलाइमुत्तण, पिवीलिगा मरण नाणाता ।।
चू-भत्ते पाने वा परिवासिठविते सप्पादिणा जिंघमाणेण लाला विससम्मिस्सा मुक्का हवेज्जा, तया विसेण वा फुसितं हवेज्जा । उंदराणि वा संवासगताणि तत्थ पडेज्जा । जिंघमाणेण लाला विससम्मिस्सा मुक्का हवेज्जा, तया विसेण वा फुसितं हवेज्जा । उंदराणि वा संवासगताणि तत्थ पडेजा । तेहिं वा संवासगतेहि बीयं निसद्वं, तं पडेजा । घरकोइलो वा मुतेजा । गिलकोकिलअवयवसम्मिस्सेण भुत्तेण पोट्टे किल गिहकोइला सम्मुच्छंति । मुइंगादी वा पडेज्ज । एत्थ भुइंगासु मेहा परिहायति । मेहापरिहानीए नाणविराहणा । सेसेसु आयविराहणा । परियावणादि जाव चरिमं पावति ॥ बितियपदे आगाढकारणे निक्खवंतो अदोसो । त च इमंबितियपदं गेलणे, अद्धाणोमे य उत्तिमट्ठे य ।
[भा. ३४७६ ]
Jain Education International
एतेहि कारणेहिं, जयणाए निक्खचे भिक्खू ।।
चू- गिलाणस्स पतिदिणं अलब्धंते, अद्धाण पवण्नाणं असंथरणे, दुब्भिक्खे य असंथरंतो, उत्तमट्ठपडिवण्णस्स असमाहाणे तक्खणमलंभे एमादिकारणेहिं जयणाते परिवासेजा ।। ३
इमा जयणा
[भा. ३४७७] सवेंटऽप्पमुहे वा, दद्दर मयणादि अपरिभुंजंते । उंदरभए सरावं, कंटियउवरिं अहे भूती ।।
- लाउए सवेंटे छुब्मति, अप्पमुहे वा कुडमुहादिसु, तत्थ छोढुं चम्मेण घनेन वा चीरेन
For Private & Personal Use Only
www.jainelibrary.org