________________
पीठिका - |भा. १८५}
६७
अहवा चउकट्टि काउं कोणे कोणे घडओ बज्झति, तत्त अवलंबिउं आरुभिउंवा संतरणं कजति । दत्तिए त्ति वायकुण्णो दसितो, तेण वा संतरणं कज्जति। तुंबे ति मच्छियजालसरिसं जालं काऊण अलाबुगाण परिजति, तंमि आरूढेहिं संतरणंकजति | उड़पत्ति कोटिंबो, तेन वा संतरणं कजति । पन्नि त्ति पन्निमया महंता भारगा वझंति, ते जमला बंधेउ ते य अवलंबिउं संतरणं कजति । तमेव त्ति जहा दगलेवादीसु चउलहुयं अभिक्खजोवाए य अट्टहिं सपदं एमेव कुंभादिसु वि दट्ठव्वं । नाव त्ति दारंगत।। इदानि पमाणे त्ति दारं[भा. १८६] कलमादद्दामलगा, करगादी सपदमट्ठवीसेणं ।
एमेव य दवउदए, बिंदुमातंजली वड्डी ।। चू. “कमलो' चणगो भण्णंति, तप्पमाणादि-जाव-अद्दामलगप्पमाणं गेण्हति । एवं चउलहुयं । कहं पुण कढिणोदगसंभवी भवति ? सपदमट्टवीसेणं ति अद्दामलगादारभं दुगुणादुगणेण-जाव-अट्ठावीसं सतं भद्दामलगप्पमाणाणं । एत्त चउलहुगादी सपयं पावति । एमेव य दवउदगे द्रवोदक इत्यर्थः, कलमात्रस्थाने बिंदुर्द्रष्टव्यः, आर्द्रामलगस्थाने अंजलिर्द्रष्टव्यो, वष्टि त्ति दुगुणा दगुणा वड्डी-जाव-अट्ठावीसं सतं अंजलीणं, चउल्लहुगादी पच्छित्तं तहेव जहा कढिणोदके । मीसोदकेऽप्येवमेव आर्द्रामलकांजलीप्रमाणम् ।
नवरं-दुगुणा दुगुणेण ताव नेयव्वं-जाव-पंचसतबारसुत्तरा । पच्छित्तं मासलहुगादि । अभिक्खसेवाए दसहिं सपदं । पमाणे त्ति दारं गतं । इदानि गहणे त्ति दारं-- [भा. १८७] जति गहणा तति मासा, पक्खेवे चेव होति चउभंगो।
कुडुमगादिकरणा, लहुगा तस रायगहणाती। चू. गहणपक्खेवेसुचउभंगोकायब्यो एक्कोगही एक्को पक्खेवोङ्क। जत्तिया गहण-परखेवा पत्तेयं तत्तिया मासलहुगा भवंति । गहणे ति दारं गतं । इदानिं करणे त्ति दारं
कुडुं भगादिकरणे त्ति कुंडुभगो-“जलमंडुओ" भन्नति, आदि सद्दाओ मुरवण्नतरं वा सई करेति ।कुडुभगादि सचित्तोदकेकरंतस्स चउलहुयं अभिक्खसेवाय अट्ठहिंसपदं । मीसाउक्काए कुंकुंभगादि करेंतस्स मासलहुं । अभिक्खसेवाए दसहिं सपदं । कुई भगादि च करेंतो पूयरगादि तसंविराहेजा, तत्थतसकायणिप्फण्णं। रायगहणादित्ति सुंदरं कुंडुभगकरेसित्तिमंपि सिक्खावेहि ति गेण्हेजा। आदिग्गहणातो उन्निक्खमावेउं पासे धरेज्जा ।करणेत्तिदारंगयं ।गता आउक्कायस्स दप्पिया पडिसेवणा ॥ इदाणिं आउक्कायस्स कप्पिया सेवणा भण्णति[भा. १८८] अद्धाण कज्ज संभम, सागारिय पडिपहे य फिडितेय।
दीहादी य गिलाणे, ओमे जतणा यजा जत्थ ।। चू. एते अद्धाणादी नवाववायदारा - एतेसु ससणिद्धादी दस वि दारा जह संभवं अववदियव्या ।। एत्य पुण अद्धाणदारे इमे दारा पुढविसरिसा - [भा. १८९] ससणिद्धे उदउल्लेएष पुरपच्छा माण-गहण-निक्खित्ते
गमणे य मही य जहा, तहेव आउंमि बितियपदं ।। चू. गमणदारस्स जइ वि पुढवीए अतिदेसो कतो तहा वि विशेष-प्रतिपादनार्थ उच्यते[भा. १९०] उवरिमसिण्हा कप्पो, हेछिल्लीए उ तलियमवणेत्ता।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org