________________
૬૬
निशीथ-छेदसूत्रम् -१. तब्बिसेसप्पदरिसणत्थं पच्छद्धं भण्णति-भूमीए उदगं भूमुदगं नधादिषु अंतलिक्खे उदगंवासोदयेत्यर्थः । तेण गच्छमाणस्स “चउलहगादी उ बत्तीस" गतार्धं ।।
इदानि सचित्तुदग-सिण्ह-मीसोदगाणं अभिक्खसेवा भन्नति - [भा. १८१) सचित्ते लहुमादी, अभिक्ख-गमणमि अट्ठहिं सपदं ।
सिहामीसेवुदए, मासादी दसहिं चरिमं तु ।। घू. सचित्तोदगेण सइ गमणे चउलहुयं, बितियवाराए चउगुरुं, एवं-जाव-अट्ठमवाराए पारंचियं सिण्हामीसुदगेय पढमवाराएमास--लहुं, बितिय-वाराएमासगुरुंएवं-जाव-दसमवाराए पारंचियं ॥ इदाणिं धुवणे त्ति दारं[भा. १८२] सचित्तेण उ धुवणे, मुहनंतगमादिए च चतुलहुया ।
अञ्चित्त घोवणंमि वि, अकारणे उवधिनिष्फण्णं ।। चू. सच्चित्तेण उदगेण जइ वि मुहनंतगं घुवति तहा विचउलहुयं । अह अचित्तेण उदगेण अकारणे घुवतितओ उवहिनिप्फण्णं भवति । जहन्नोवकरणे पणगं, मज्झिमे मासलहुं, उक्कोसे चलहुं । सच्चित्तेणाभिक्खघोवणे अट्ठहिं सपदं, मीसोदएहिं सपदं, अचित्तेण वि निक्कारणे अभिक्खाघोवणे उवहिनिप्फण्णं, सट्ठाणा उवरिमं नायव्वं | धोवणे त्ति दारं गयं ॥
इदानि नाव त्ति दारं[भा. १८३] नावातारिम चतुरो, एग समुदंमि तिन्नि य जलंमि।
ओयाणे उज्जाणे, तिरिच्छसंपातिमे चेव ॥ चू. तारिणी नावातारिमे उदगे चउरो नावाप्पगारा भवंति । तत्त एगा समुद्दे भवति, जहा तेयालग-पट्टणाओ बारवइ गम्मइ । तिन्नि य समुद्दातिरिते जले । ता य इमा-ओयाणे त्ति अनुओतोगामिनी पानीयानुगामिनीत्यर्थः, उज्जाणेत्ति प्रतिलोमगामिनीत्यर्थः, तिरिच्छ-संतारिणी नाम कूलात्कूलं ऋजु गच्छत्तीत्यर्थः । एयंमि व चउबिहे णावातारिमे इमं पायच्छित्तं[भा. १८४] तिरियोयाणुजाणे, समुद्दजाणी य चेव नावाए ।
चतुलहुगा अंतगुरू, जोयणअद्धद्ध जा सपदं ।। चू.तिरिओयाणुज्जाणे समुद्द-नावायचउसुविचउलहुगा।अंतगुरु त्ति समुद्द-गामणीए दोहिं वि तव-कालेहिं गुरुगा, उजाणीए तवेण ओयाणीए कालेण, तिरियाणी दोहिं वि लहुं । “जोयणअद्धद्ध–जावसपदं ति” एतेसिं चउण्हं नावप्पगाराणंएगतमेणा वि अद्धजोयणं गच्छति चउलहुयं, गतो परं अद्धजोयणवुट्टीए जोयणे चउगुरुयं, दिवड्डे फु, दोसुर्फा, अड्डाइज्जेसु छेदो, तिसुमूलं, तिसु सद्धेसु अणवठ्ठप्पो, चउसु पारंची ।अभिक्खसेवाए अहिं “सपदं'' पारंचियं ति वुत्तं भवइ ।। नावोदगतारिमे पगते अन्ने वि उदगतरणप्पगारा भण्णंति -- [भा. १८५] संघट्टे मासादी, लहुगा तु लेप लेव उवरिंच।
कुंभे दतिए तुम्बे, उडुपे पन्नी य एमेव ॥ चू. निक्कारणे संघट्टेण गच्छति मासलहुयं, आदिसद्दातो अभिक्खसेवाए दसहिं सपदं । अह लेवेण गच्छति तो चउलहुयं, अभिक्खसेवातो अडहिं वाराहिं सपदं । अह लेवोवरिणा गच्छति ङ्क, अहहिं सपर्य । कुंभेत्ति कुंभ एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org