________________
पीठिका - [भा. १७६] [भा. १७६] ओमे वि गम्ममाणे, अद्धाणे तन होति सच्चेव ।
अच्छंता न अलंभे, पुत्तल्लभिचारकाउंट्टा । चू. ओमोदरियाए अन्नविसयं गंतव्यं । जा जत्थ जयणा अद्धाणदारे भणिया सच्चेव ओमोदरियाए गम्ममाणे जयणा असेसा दट्ठव्वा । अच्छंता गिलाणादिपडिबंधेण अन्नविसयं अगच्छमाणा अलाभे भत्तपाणस्स । पुत्तलस्सभिचारगाउंट्ट त्ति वाउल्लगेणं विजं साहित्ता किंचि इड्विमंतं आउंटावेति, सो भत्तपाणं दवाविञ्जति गया पुढविक्कायस्स कप्पिया पडिसेवणा॥
इदानि आउक्कायस्स दप्पिया भन्नति -- तत्थिमा दारगाहा -- [भा. १७७] ससिणिद्धमादि सिण्होदए य गमणे य धोव्वणे नावा।
पमाणे य गहण-करणे, निक्खित्ते सेवती जंच ।। चू. एते दस दारा । सिण्होदएसु गमणसद्दी पत्तेयं । सेवती जं चत्ति एतेसेव अंतभावि दसमं दारं ।। तत्त ससिणिद्धे त्ति दारं- आदि सद्दाओ उदउल्लपुरच्छकम्मा गहिया सभेयसनिणिद्ध-दारस्स निक्खित्त-दारस्स य सेवती जंचत्ति एतेसिं तिण्हवि जुगवं पच्छित्तं भण्णति-- [भा. १७८] पंचादी ससणिद्धे, उदउल्ले लहुय मासियं मीसे।
पुरकम्म-पच्छकंमे, लहुगा आवज्जती जं च ।। चू. पंच त्ति पनगं । तं ससणिद्धे भवति । इमेण भंगविकपेण ससिणीद्धे हत्थे ससिणिद्धे मत्ते चउभंगो । पढमे दो पणगा, एकेक्कं दोसु, चरिमो सुद्धो । “आदि" शब्दो सस्निग्धे एव योज्यः, उदउल्लादीनामाद्यत्वात् । निक्खित्तं चउब्विहं-सच्चित्ते १ अनंतरपरंपरे २ मीसे ३ अनंतरपरंपरे ४ एते चउरो। एत्थ मीसपरंपरणिखित्ते पणगं मीसानंतरे मासियं । मीसे ति गतं । सच्चित्त-परंपरे मासियंचेव सच्चित्तानंतरे चउलहुअं । उदउल्ले चउभंगो । पढमे भंगे दो मासलहु, दोसु एकेकं, चरिमो सुद्धो । पुरकम्मपच्छकम्मे लहुगा, कंठं । आवज्जती जं चत्ति एकेके दारे योजमिदं वाक्यम् । आवजति पावति, जं संघट्टणादिकं सेसकार तं दायव्यं । ह्म ॥
ईदानि सिण्ह त्ति दारं ठप्पं । दये त्ति दारं । तत्थ - [भा. १७९] गाउय दुगुणादुगुणं, बत्तीसंजोयणाई चरमपदं ।
चत्तारि छच्च लहुगुरु,छेदो मूलं तह दुगं च ॥ घू. सच्चित्तेणदगेण गाउयं गच्छति, दोगाउया, जोयणं, दो जोयणा, चउरो, अट्ठ, सोलस, बत्तीसंजोयणा । पच्छःण जहा संखं चउलहुगादी पच्छित्ता । दए त्ति दारं गयं ॥ इदाणि सिण्ह त्ति दारं भन्नति[भा. १८०] सिण्हा मीसग हेट्ठोवरिंच कोसाति अट्ठवीससतं ।
भूमुदयमंतलिक्खे, चतुलहुगादी तु बत्तीसा ।। चू. सिण्ह त्ति वा ओस त्ति वा एगटुं । सा हेतृतो उवरिं च । ताए दुविहाए मीसोदएण य गाउयं गच्छमाणस्स मासलहुं । दोसु गाउएसु मासगुरुयं, जोयणे चउलहु, दोसुका, चउसु , अट्ठसुर्फा, सोलसेसु छेदो, बत्तीसाए मूलं, चउसडीए अणवट्ठो, अट्ठवीससते पारंची । सिण्ह त्ति दारं गये अविसिट्टमुदगदारं भणियं । [1515
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org