SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ११, मूलं-७२१, [भा. ३३४०] २०९ चू-विज्ञामंतादियाण एगतरेण विम्हावेंतस्स आणादिया।इमे य दोसा[भा.३३४१] उम्मायं पावेजा, तदट्ठजायण अदाण पडिणीए। खेत्तं व परं कुञ्जा, तवनिव्वहणं च माया य॥ घू-एरिसं मया कतंत्ति सयमेव दित्तचित्तो भवेज्जा, तंवा विम्हावणकरणट्ठा जएज्जा । दिने अहिगरणं । अदिजंते पडिनीतो परोवा विम्हावितो खित्तचित्तो भवति । विज्ञाजीवणप्पयोगेणय तको निव्वहती - विकलीभवतीत्यर्थः । असब्भूते या मायाकरणं मुसावादोय। जम्हा एते दोसा तम्हा नो विम्हावेजा ।। इमेहिं कारणेहिं विम्हावेजा[भा.३३४२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणाए विम्हयावेज्जा ।। चू-असिवअवनयणेण विम्हावेजा । अहवा - असिवे ओमे य - अप्फव्वंतो विम्हावेजा, रायदुढे भये य आउंटणनिमित्तं विम्हावेज्जा । गेलण्णे वि विज आउंटणट्ठा ओसहट्ठा वा । रोधगअद्धाणेसु विअप्फव्वणादिगाणिबहूणि कारणाणिअवेक्खिऊणं विम्हावेज्जा ।तंचजयणाते। साइमा-पुव्वं संतेन, पच्छा असंतेन, पणगादिजयणाएवाजाहे चउलहु पत्तो ताहे विम्हावेज्जा ।। मू. (७२२) जे भिक्खू अप्पाणं विप्परियासेइ, विप्परियासंतं वा सातिजति ।। मू. (७२३) जे भिक्खू परं विपरियासेइ, विप्परियासतं वा सातिजति ॥ चू-विपर्ययकरणं विष्परियासणा, तं कुव्वंतो चउगुरुगा।साय विपरियासणा चउबिहा दव्वादिया इमा[भा.३३४३] दवे खेत्ते काले, भावे य चउविहो विवचासो। एएसिं नाणतं, वोच्छामि अहानुपुवीए॥ . [भा.३३४४] दवम्मि दाडिमवाडिएसुखेते दुनाममादीसु । काले गेलण्णोवही, भावम्मि य निव्वुयादीसु॥ धू-अजाणयस्स पुच्छंतस्स दालिमं अंबाडियं, अंबाडियं दालिमं कहेति । खेत्ते विवञ्जासंदुनामे कए जहा आनंदपुरं अक्कत्थली, अक्कत्थली आनंदपुरं । कालविवजासो - अनागाढे गेलने अगाढगेलण्णकहणं । आगाढगेलण्णेअनागाढगेलण्णकहणं । उवहिं वाअकाले गेण्हति, काले न गेण्हति । भावम्मि य अप्पाणं अनिवृत्तं निव्वुयं दंसेति, निव्वुयं परं अनिव्वुयं पगासेति । आदिसद्दातो खमादिया भावा वत्तव्वा॥ [भा.३३४५] जोजेण पगारेणं, भावो नियओ तमण्णहा जो तु । मण्णति करेति वदति व, विप्परियासो भवे एसो॥ चू-भाव इति द्रव्यादिको भावः, नियत्तो त्ति ठितो, तं अन्नहा जो साहू मणसा भण्णति किरियाए वा करिति अन्नस्स वा अग्गतो पन्नवेंतो वदति । एसो विपर्यासः॥ तत्थ दब्ब-भावविप्परियासो इमो[भा.३३४६] चेयणमचेयणं वा, वएज कुजा व चेयणमचित्तं । वेसग्गहणादिसु वि, थी-पुरिसं अन्नहा दव्वे ।। |1614 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy