________________
उद्देशक : १०, मूलं-६५४, [भा. ३२३७]
१८७
[भा.३२३७] कालेण अपत्ताणं, पत्ताऽपत्ताण खेत्तओ गहणं ।
वासाजोग्गोवहिणो, खेत्तम्मि उ डगलमादीणि ॥ चू-कालेण अपत्ताणं खेत्ततो पत्ताणं पढमभंगो । कालेण खेत्तेण य अपत्तो चरिमभंगो । पडलपत्त बंधमादि-वासाजोग्गोवधिणो दुविधभंगे वि गहणं भवति । कालतो पत्ताण नियमा । खेत्ततो पत्तापत्ताण डगलादियाण गहणं करेंति । बितियभंगा गहिया॥डगलादिया इमे[भा.३२३८]डगलग-ससरक्ख-कुडमुह-मत्तग-तिग-लेव पायलेहणिया।
संथार-फलग-पीढग-निज्जोगो चेव दुगुणो तु.। चू-उपलदुगचीरादि-डगला खेल-मल्लग-सण्णा-समाधिकाइया धूवट्ठा य सरक्खोघेप्पति । गिलाणोसहकातिया समाहिट्ठवणट्ठा कुडमुहे घेप्पति । कातियसण्णा खेलमत्तगो एयं तिगं भायणाविणट्ठा लेवो । वासासुकद्दमणिल्लिहणट्ठा पायलेहणिया ।पडिसाडि अपरिसाडि संथारगो दुविधो वि सयणट्ठा । सीयलजवादिरखणट्ठाय छगणादी। पिढगं उववेसणट्ठा । चंपगपट्टादिय फलयं । सव्वे वि एते खेत्ते घेप्पंति । दुगुणोवधी जइ बाहिंन गहितो कारणेण तो सो वि खेत्तेचेव घेप्पति॥ [भा.३२३९] चत्तारि समोसरणे, मासा किं कप्पती न कप्पति वा ।
कारणिय पंचरत्ता, सव्वेसिं मल्लगादीणं ।। चू-डगलादिसु गहिएसु आसाढपुण्णिमाए पज्जोसवेति चत्तारि मासा, किं घेत्तुं कप्पति न कप्पइत्ति पुच्छा।आयरियाह-उस्सग्गेण न कप्पति, कारणे अववादेण कप्पति, खेत्तस्स अलंभे अद्धाणनिग्गया वा आसाढपुण्णिमाए पत्ता ताहे पंचदिणेडगलगादियं गेण्हंति, पंचमीएपज्जोसवेति । अह पंचमीए पत्ता तो उवरिंजाव दसमी तावडगलगादियं गेण्हंति। एवं कारणेपंचराइंदिय -वुडी कज्जति।मल्लगादीणंअट्ठा-जाव-भद्दवदसुद्धपंचमीए गहिते अगहिते वाडगलगादिए नियमा पजोसवेयव्वं ॥ [भा.३२४०] तेसिं तत्थ ठियाणं, पडिलेहोच्छुद्ध चारणादीसु।
लेवादीण अगहणे, लहुगा पुब्बिं अगहिते वा ।। चू-तेसिंसाहूणं, तत्थेति वासाखेत्तेति, ताणइमा सामाचारी-जंसभा-पवा-ऽऽराम-देवकुलसुण्णगिहमा-दिएहिं वत्थं उच्छुद्धं पंथिगादिएहितंपडिलेहति, जदाअप्पणो परस्स वाघातो उप्पन्नो तदातं घेप्पंति । तस्सासति चारणादिएसु । वासासु जति लेवं गेण्हंति, आदिग्गहणातो वत्थं पादं वा तो चउलहुगा । पुव्वं वा लेवादिएसु अगहिएसुचउलहुगा चेव ॥ [भा.३२४१] वासाण एस कप्पो, ठायंति चेव जाव तु सकोसं ।
परिभुत्त विपतिण्णे, वाघायट्ठा निरिक्खंति॥ चू-सकोसजोयणमंतरेजंकप्पडिएसुपडिभुत्तं अकिंचित्करंति परिठ्ठवंति तंनिरिक्खियध्वं।
- एसा सामाचारी[भा.३२४२] अद्धाणनिग्गयट्टा, झामिय सेहे व तेन पडिणीए।
आगंतु बाहि पुव्वं, दिटुं असण्णि-सण्णीहिं॥ घू-अद्धाण निग्गया जे तेसिं अट्ठाए अप्पणो वा उवही झामितो होज्जा, सेहो वा उवहितो, तेनगपडिणीएहिं वा उवही हडा जदा, तदा एएसु मग्गति ॥ आगंतु बाहि पच्छद्धं वक्खाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org