________________
१८६
निशीथ-छेदसूत्रम् -२-१०/६५४ परिन्झोवकरणा हियणट्टोवकरणा वा जति पढमसमोसरणे उवहिग्गहणं करेति तो "जंच" त्ति - जे दोसा अभिहिता तान प्राप्नुवंति अतिरिक्तं अगृण्हंतो इत्यर्थः । पढमसमोसरणं वा काउं उवकरणमगेण्हतो "जंच"त्ति-जे दोसा तणादिपरिभोगे तांश्च प्राप्नुवंति ।।
एष एवार्थ व्याख्याग्रंथेनोच्यते[भा.३२३२] अद्धाणनिग्गतादीनमदेंते होति उवहिनिप्फण्णं ।
जं ते तणेसणग्गि, सेवे देंतऽप्पणा जंच॥ घू- अतिरित्ताभावे अदेंताण उवहिनिप्फण्णं प्रायश्चित्तं भवति । जहन्ने पणगं । मन्झिमे मासलहुं । उक्कोसे चउलहुया । जं ते अद्धाणादि-विनिग्गया झुसिराझुसिरतणं अनेसणीयं वा किंचि सेवंति ते तं अदेंता पावेति । अह अप्पणोवकरणं तोसे दलयंतो अप्पणो परिहाणी, जंते अप्पणा तणमणेसणादी सेवंति ॥“गहणे"त्ति अस्य व्याख्या[भा.३२३३] अत्तट्ठ परट्ठा वा, ओसरणे गेण्हणे य पन्नरस ।
दाउ परिभोग छप्पति, डउरे उल्ले य गेलण्णं ।। घू-अप्पणो परस्स वा अट्टा पढमसमोसरणे उवहिं गेण्हमाणस्स अहाकम्मादिया पन्नरस उग्गमदोसा भवंति। “परिभोग"त्तिअस्य व्याख्या-अंतो बहिं अद्धाणादियाण दाउंएगपड़ोआरस्स निच्चपरिभोगेण छप्पदा भवंति । छप्पदादिसु यऽन्नादिपडियखद्धासु दगोदरं भवति - जलोदरमित्यर्थः । एगपडोयारस्स वा उल्सस्स निच्चपरिभोगेण अजीरंतो गेलण्णं भवति ।। [भा.३२३४] तम्हा उ गिव्हियव्वं, बीतीयपदंतहा न गेण्हेज्जा ।
अद्धाणे गेलण्णे, अहवा वि हवेञ्ज असतीए॥ चू-तस्मात् कारणादात्मदुगुणपडोआरतो अतिरित्तं गेण्हियव्वं । बितियपदेणइमेहिं कारणेहिं गेण्हेजा ।अद्धाणपडिवण्णो गिलाणो वा असतीते व न गेण्हेजा अतिरित्तं ॥
एते तिन्नि वि एगगाहाते वक्खाणेति[भा.३२३५] कालेनेवतिएणं, पाविस्सामंतरे उ वाघाते।
गेलण्णातपरे वा, दुविहा पुण होइ असती उ ।। चू-गिम्हस्स चरिममासे अद्धाणपडिवण्णा चिंतेति च जाव न आसाढपुण्णिमाकालो एति ताव अम्हे केत्तंपाविस्सामो, अंतराय नतिमातिवाघातेन रुद्धा, आसाढपुण्णिमाकाले अतिक्ते पत्ता, अतो दुगुणो अतिरित्तो वा न गहितो। अप्पणा गिलाणेण गिलाणवावडेण वा अतिरित्तो न गहितो। दुविधाएवा संतासंतसतीएन गहितं। संतासती अनेसनिजं लब्मति । अहवा-बहुसाहू अकप्पिया एगोकप्पियो, सव्वेसिं अतिरित्तो उवधिं घेत्तुंन पारेति । बहु वा बालवुड्दा असंतासती अपत्ता पि न लब्मति । एतेहिं कारणेहिं पुव्वं अतिरित्तोवही न गहितो होज्जा ।। इमो पढममंगो. [भा.३२३६] गहिए व अगहिए वा, अप्पत्ताणं तु होइ अतिगमणं ।
उवही-संथारग-पादपुंछणादीण गहणट्ठा ।। घू- अतिरित्तोवहिधारणे गहिते अगहिते वा कालओ अप्पत्ताणं - वासखेत्ते अतिगमणं कर्तव्यं इत्यर्थः । अप्पत्ते काले किमर्थं वासखेत्तं पविसंति । उवही पच्छद्धं कंठा ।।
पढम-चरिमभंगप्रदर्शनार्थमेवोच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org