________________
૧૮૨
निशीथ-छेदसूत्रम् -२-१०/६५१ चू-वासासु लोमए अकजंते इमे दोसा[भा.३२१२] निसुदंते आउवधो, उल्लेसु य छप्पदीउ मुच्छंति।
ता कंडूय विराहे, कुज्जा व खयं तु आयाते॥ चू-आउक्काए निसुढेते आउविराहणा, उल्लेसुयवालेसुछप्पयाओ सम्मुच्छंति, कंडुअंतो वा छप्पदादि विराहेति, कंडुअंतो वा खयं करेज्जा । तत्थ आयविराहणा ।। जम्हा एते दोसा तम्हा[भा.३२१३]धुवलोओ उ जिणाणं, वरिसासुय होइ गच्छवासीणं ।
उडुतरुणे चउमासो, खुर-कत्तरिछल्लहू गुरुगा। घू- उडुबद्धे वासासु वा जिनकप्पियाणं धुवलोओ, धेरकप्पियाण वासासु धुवलोओ धुवलायासमत्थो वा तं रयणिं नातिक्कमे । थेरकप्पितो तरुणो उडुबद्धे उक्कोसेणं चउण्हं मासाणं लोय करावेति, थेरस्स वि एवं, नवरं - उक्कोसेणं छम्मासा । जति उडुबद्धे वाससु वा खुरेण कारवेतितो-मासलहुं,कत्तीए मासगुरुं,आणादियायदोसा, छप्पतिगाण विराहना पच्छकम्मदोसा य। आदेसंतरेण कारवेति तो छल्लहु, कत्तीए चउगुरुगा । लोयं करावेंतेन एते दोसा परिहारिया भवंति ॥ [भा.३२१४] पक्खिय-मासिय-छम्मासिए यथेराण तू भवे कप्पो।
कत्तरि छुर-लोए वा, बितियं असहू गिलाणे य॥ चू-बितियंति बितियपदेणं लोयं न कारवेज्जा ।असहू लोयं न तरति अधियासेउं सिरोरोगेण वा मंदचक्खुणा वा लोयं असहंतो धम्मं छड्डेजा । गिलाणस्स वा लोओ न कज्जति, लोए वा करते ते गिलाणो हवेज। एवमादिएहि कारणेहिंजइ कत्तिएकरेति तो पक्खे पक्खे । अह छुरेण तो मासे मासे। पढमंछुरेण, पच्छा कत्तिए । लोयकरस्स महुरोदयंहत्यधोवणं दिज्जतिपच्छाकम्मपरिहरणत्थं। अववादेण लोओ छमासेण कारवेयव्यो । थेराण एस कप्पो संवच्छरिए भणितो।।
मू. (६५२) जे भिक्खू पञ्जोसवणाए इत्तिरियंपिआहारं आहारेति, आहारेतं वा साति०॥ [भा.३२१५] इत्तरियं पिआहारं, पज्जोसवणाए जो उ आहारे ।
तयभूइ-बिंदुमादी, सो पावति आणामादीणि ।। धू- इत्तरियं नाम थोवं एगसित्थमवि अद्धलंबणादि वा । अधवा - आहारे तयामेत्तं, सातिमिमिरियंचुण्णगादी भूतिमेत्तं, पाणगे बिंदुमत्ते। “तये"त्ति तिलतुसतिभागमेत्तं । "भूति" रिति यत् प्रमाणमंगुष्ट-प्रदेशनीसंदंसकेन भस्म गृह्यते, पानके बिंदुमात्रमपि, आदिग्गह नातो खातिमं पिथोवं जो आहारेति पजोसवणाए सो आणादिया दोसा पावति चउगुरुंच पच्छित्तं ।।
पव्वेसु तवं करेंतस्स इमो गुणो भवति(भा.३२१६] उत्तरकरणं एगग्गया य आलोयचेइवंदनया।
मंगलधम्मकहा विग, पव्वेसुंतवगुणा होति । [भा.३२१७] अट्ठम छट्ट चउत्थं, संवच्छर-चाउमास-पक्खे य ।
पोसहियतवे भणिए, बितियं असहू गिलाणे य॥ चू-उत्तरगुणकरणं कतंभवति, एगग्गयायकता भवित, पोसवणासुवरिसियाआलोयणा दायव्वा वरिसाकालस्सयआदीए मंगलं कतं भवति, सड्डाण यधम्मकहा कायव्वा । पज्जोसवणाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org