________________
उद्देशक : १०, मूलं-६५०, [भा. ३२०६]
१८१ चू-जत्य खेत्तेउन्नियवासाकप्पा लब्मंति, जत्थ अलाबुपादाचाउकालोयसुन्झति सज्झाओ, जत्थ य भत्तादीयं सव्वं एसणासुद्धं लब्मति, विविधं च धम्मसाहणोवकरणं जत्थ लब्मति । कालवरिसी नाम - रातो वासइ, न दिवा । अहवा - भिक्खावेलं सण्णाभूमिगमणवेलं च मोत्तुं वासति । अहवा - वासासु वासति नो उदुबद्धे एस कालवरिसा । एवं संजमखेत्तं ॥ ततो असिवादिकारणेहिं चुता। “नाणद्वितवस्सिअणधियासे"त्ति तिन्नि विएगगाहाते वक्खाणेति[मा.३२०७] पुव्वाहीयं नासति, नवंच छातो न पच्चलो घेत्तुं।
खमगस्स य पारणए, वरसति असहूय बालादी ।। चू- छुभाभिभूयस्स परिवाडिं अकुव्वतो पुवाधीतं नासति, अभिनवं वा सुत्तत्यं च्छातो ग्रहीतुमसमर्थो भवति, खमगपारणए वा तवसि, बालादी असहू वा, वासंते असमत्था उववासं काउं ।। ताहे इमेण उत्तरकरणेण जतंति[भा.३२०८] बाले सुत्ते सूती, कुडसीसगछत्तए य पच्चिमए।
नाणहितवस्सी अन-हियासि अह उत्तरविसेसा ।। __चू-वरिसंते उववासो कायव्यो । असहु कारणे वा "बाले"त्ति उन्नियवासाकप्पेण पाउतो अडति । उन्नियस्स असति उट्टिएण अडति । उट्टियासति कुतवेणं । जाहे एवं तिविधं पि वालयं नथि ताहे जं सोत्तियं थिरं घणं मसिणं तेन हिंडति । सोत्तियस्स असति ताल-सूई उवरि काउं हिंडति। कुडसीसयंपलासंपत्तेहिं वा गंडेणविणा छत्तयं कीरइ, तं सिरं काउंहिंडति । तस्सऽसति विदलमादीछत्तएणंहिंडति।एसोसंजमखेत्तचुत्तादियाणवासासुवासंतेउत्तरकरणविसेसो भणितो॥ सव्वोयएसपज्जोसवणाविधी भणितो-बितियपदेणपज्जोसवणाए न पजोसवेति अपनोसवणाए वा पञ्जोसवेजा इमेहिं कारणेहि[भा.३२०९] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, दोसु वि सुत्तेसु अप्पबहुं॥ धू- पञ्जोसणाकाले पत्ते असिवं होहिति त्ति नातूण न पज्जोसति, ओमोयरिएसु वि एवं अतिकते वा पजोसविजा । महल्लठाणातो वा चिरेण निग्गया ते न पजोसवणाए पजोसवेजा, बोहियभए वा निग्गता अतिक्कंता पञ्जोसति । एवं दोसु वि सुत्तेसु अप्पाबहुं नाउंन पज्जोसविति । अपजोसवणाए वा पञ्जोसवेति ।।
मू. (६५१) जे भिक्खू पजोसवणाए गोलोमाइंपि वालाई उवाइणावेइ - उवाइणावेंत वा सातिजति।।
चू-गोलोममात्रा पि न कर्तव्या किमुत दीर्घा अहवा - हस्तप्राप्या अपिशब्देन विशेष्यति। उवातिणावेति त्ति पन्जोसवणारयणिं अतिक्काम तीत्यर्थः । तस्स चउगुरुगं पच्छित्तं । आणादिया य दोसा। [भा.३२१०] पजोसवणा केसे, गावीलोमप्पमाणमेत्ते वी।
जे भिक्खूवातिणावती, सो पावति आणमादीणि ।। [भा.३२११] न वि सिंगपुंछवाला, न अस्थि पुंछे न बस्थिया वाला।
सुजवसणीरोगाए, सेसं गुरु हानि हानीए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org