________________
उद्देशक ः १०, मूलं-६५०, [भा. ३१८४]
१७३ राया यमउडातिएण सव्वालंकारविभूसितो गतो पेच्छति य मेहनिगुरुं बभूतं वनसंडं। तत्थ पविठ्ठो दिट्ठो तावसासमो, तावसाऽऽसमे य पेच्छति स दारे पत्ते गंधं दिव्वं । दिहिते य मंतेमाणे निसुणेइ एस राया एगागी आगतो सव्वालंकारो मारेउं गेण्हामो आभरणं । राया भीतो पच्छओसक्कितुमारद्धो । तावसेण य कूवियं-धाह धाह एस पलातो गेण्ह । __ताहे सव्वेतावसा भिसियगणेतियंतियकमंडलुहत्याधाविता, हन हन गेण्ह गेण्ह मारह त्ति भणंता-रन्नो अनुमग्गतो लग्गा । राया भीतो पलायंतो पेच्छइ - एगं महंतं वनसंडं । सुणेति तत्थ मानुसालावं। एत्य रणंतिमन्नमाणोतं वनसंडंपविसति।पेच्छइयतत्थ चंदमिव सोमं, कामदेवमिव रूववं, नागकुमारमिव सुणेवत्थं, बहस्सतिंवसव्वसस्थविसारय, बहूणंसमणाणंसावगाणंसाविगाण यसारेण सरेणं धम्ममक्खायमाणंसमणं ।तत्य राया गतो सरणंसरणं भणंतो । समणेणय लविय - "ते न भेतव्वं"त्ति । "छुट्टोसि"त्ति भणिता तावसा पडिगता । राया वि तेसिं विप्परिणतो इसि आसत्थो । धम्मो य से कहितो, पडिवन्नो य धम्मं । पभावतिदेवेन वि सव्वं पडिसंघरियं । राया अप्पाणं पृच्छति संघासणत्यो चेव चिट्टामि, न कहिं विगतो आगतो वा, चिंतेतिय किमयं ति? पभावतिदेवेण य आगासत्थेन भणियं-सव्वमेयं मया तुज्झ पडिबोहणस्थ कयं, धम्मे ते अविग्धं भवतु, अन्नत्थ विमं आवतकप्पे संभरेज्जासि त्ति लवित्ता गतो पभावती देवो ।
सव्वपुरजनवएसु पारंपरिणनिग्घोसो निग्गतो-वीतीभए नगरे देवावतारिता पडिमा त्ति । इतोय गंधारा' जनवयातोसावगोपव्वइतुकामोसव्वतित्थकराणंजम्मण-निक्खमणकेवलुप्पयानिव्वाणभूमीओ ददु पडिनियत्तो पव्वयामि त्ति । ताहे सुत्तं 'वेयद्दगिरिगुहाए' रिसभातियाण तित्थकराण सव्वरयणविचित्तियातो कणगपडिमाओ । साहू सकासे सुणत्ता ताओ दच्छामि त्ति तस्थ गतो । तत्थ देवताराधनं करेत्ता विहाडियाओ पडिमाओ । तत्थ सो सावतो थयथुतीहिं थुणंतो अहोरत्तं निवसितो । तस्स निम्मलरयणेसु न मनागमवि लोभो जातो । देवता चिंतेति - "अहो मानुसमलुद्धं" ति । तुट्ठा देवया, “बूहि वरं" भणंती उवहिता । ततो सावगेण लवियं"नियत्तो हं माणुसएसु कामभोगेसु किं मे वरेण कनं ति ? "अमोहं देवतादंसणं" ति भणित्ता देवता अट्ठसयं गुलियाणं जहाचिंतितमनोरहाणं पणामेति । ताओ गहिताओ सावतेन, ततो निग्गतो।सुयंचणणजहा बीतीभएनगरेसव्वालंकारविभूसितादेवावतारिता पडिमा।तंइच्छामि त्ति, तत्थ गतो, वंदितापडिमा। कति वि दिने पज्जुवासामित्ति तत्थेव देवताययणे ठितो, तोय सो तत्य गिलाणो जातो। “देसितोसावगो" काउंकण्हगुलियाए पडियरितो । तुट्ठो सावगो। किंमम पव्वतितुकामस्स गुलियाहि । एस भोगस्थिणी तेन तीसे जहाचिंतयमनोरहाणं अट्ठसयं गुलियाणं दिन्नं गतो सावगो।
ततो वि किण्हगुलियाए विन्ना(स) णत्यं किमेयाओ सव्वं जहाचितियमणोरहाओ उ नेति? जइ सच्चं तो "हं उत्तत्तकणगवण्णा सुरूवासुभगाय भवामी' त्तिएगा गुलिया भक्खिया। ताहे देवता इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाया । ततो पभिति जनो मासिउमाढत्तो एस किण्हगुलिया देवताणुभावेण उत्तत्तकणगवण्णा जाया, इदानं होउं से नाम "सुवण्णगुलिय"त्ति, तंच घुसितं सव्वजणवएसु । ततो सा सुवण्णगुलिगा गुलिगलद्धपचया भोगस्थिणी एगं गुलियं मुहे पक्खिविउं चिंतेति “पजोयणो मे राया भत्तारो भविज"
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org