________________
१७२
निशीथ-छेदसूत्रम् -२-१०/६५०
वणकुट्टगा - "इत्थ पडिमं करेहि" त्ति । कते अधिवासणे बंभणेहिं भणियं - देवाहिदेवो बंभणो तस्स पडिमा कीरउ, वाहितो कुठारोन वहति अन्नेहिं भणियं-विण्हु देवाधिदेवो । तहावितं न वहति । एवं खंद रुद्दाइया देवयगणा भाणेत्ता सत्थाणिवाहिताणि न वहति । एवं संकिलिस्संति। इतोयपभावतीएआहारोरन्नोउवसाहितो।जाहेरायातत्थऽवक्खित्तोन गच्छती ताहे पभावतीए दासचेडी विसज्जिता - गच्छ रायाणं भणाहि - वेलाइक्कमो व ति, सव्वमुक्साहियं किण्ण मुंजह त्ति? गया दासचेडी, सव्वं कहियं । ततो रातिणा भणियं - सुहियासि, अम्हं इमेरिसो कालो वट्टति । पडिगया दासचेडी । ताए दासचेडीए सव्वं पभावतीए कहियं । ताहे पभावती भणति. "अहो मिच्छदसणमोहिता देवाधिदेवं पि न मुणंति"। ताहे पभावती बहाया कयकोउयमंगला सुक्किल्ल-वास-परिहाण-परिहया बलि-पुष्प-धूव-कडच्छूय-हत्था गता । ततो पभावतीए सव्वं बलिमादिकाउं भणियं-“देहाधिदेवो महावीरवद्धमानसामी, तस्स पडिमा कीरउ" त्त पहराहि । वाहितो कुहाडो, एगधाएचेव दुहाजातं, पेच्छंतियपुव्वनिव्वत्तियं सव्वालंकारभूसियं भगवओ पडिमं, सा नेउ रन्ना घरसमीवे वेयावयणं काउं तत्थ विठ्ठया । तत्थ किण्हगुलिया नाम दासचेडी देवयसुस्सूसकारिणी निउत्ता । अहमि-चाउद्दसीसु पभावती देवी भत्तिरागेणं सयमेव नट्टोवहारं करेति । राया वि तयानुवत्तीए मुरए पवाएति । अन्नया पभावतीए नट्ठोवहारं करेंतीए रन्ना सिरच्छाया न दिट्ठा । "उप्पाउ"त्ति काउं अमंगुल-चित्तस्स रन्नो नट्ठसममुरवक्खोडा (न) पडंति त्ति रुट्ठा महादेवी “अवज्ज" त्ति काउं।
ततो रन्ना लवियं -“नो मे अवज्ञा, मा रूससु, इमेरिसो उप्पाओ दिट्ठो, ततो चित्ताकुलताए मुरवक्खोडयाणचुक्को"त्ति । ततोपभावतीएलवियं-जिनसासणंपवण्णेहं मरणस्सन भेयव्वं । अन्नया पुणो वि पभावतीए पहायकयकोउयाते दासचेडी वाहित्ता “देवगिहपवेसा सुद्धवासा आनेहि" त्तिभणिया।तेयसुद्धवासाआनिजमाणाकुसंभरागरत्ताइवअंतरे संजाता उप्पायदोसेण। पभावतीए अद्दाए मुहं निरक्खंतीएतेवत्था पणामिता । ततोरुहापभावती “देवयायणंपविसंतीए किं मे अमंगलं करेसित्ति, किमहं वासघरपवेसिणि"त्ति, अदाएणं दासचेडी संखावत्ते आहया। मता दासचेडी खणेण । वत्था वि साभाविता जाता । पभावती चिंतेति - "अहो मे निरवराहा वि दासचेडी वावातिया, चिरानुपालियं च मेथूलगपाणाइवायवयं भग्गं, एसो वि मे उप्पाउ"त्ति । ततो रायाणं विन्नवेति-“तुब्मेहिं अनुन्नाया पव्वजं अब्भुवेमि।माअपरिचत्तकामभोगा मरामि"
त्ति।
___रन्ना भणियं - “जति मे सद्धम्मे बोहेहिसि"त्ति । तीए अब्भुवगया निरखंता, छम्मासं संजममनुपालेत्ता आलोइयपडिकतामता उववन्ना वेमाणिएसुं।ततोपासित्तापुव्वंभवंपुव्वानुरागेण संगारविमोक्खणत्थं च बहूहिं वेसंतरेहिं रन्नो जइणं धम्मं कहेति । राया वि तावसभत्तो तं नो पडिवजेति । ताहे पभावतीदेवेणं तावसवेसो कतो, पुष्फफलोदयहत्थो रन्नो समीवगं गतो। अतीव एग रमणीयं फलं रन्नो समप्पियं । रन्नाअग्घायं सुरभिगंधंति, आलोइयं चक्खुणा सुरूवं ति, आसातियं अम(य) रसोवमं ति । रन्ना य पुच्छित्तो तावसो कत्थ एरिसा फला संभवंति? इतो नाइदूरासण्णो तावसासमे एरिसा फला भवंति । रन्ना लवियं - दंसेहि मे तं तावासमं, ते य रुक्खा । तावसेण भणियं - एहि, दुयग्गा वित वयामो । दो विपयाता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org