________________
पीठिका - भा. १६७]
ततो तस्स वेयणा भवति मरति वा, एतेण कारणेणं पुत्तलगंपिपडिणीय-मद्दण–निमित्तं कजति, दंडिय-वशीकरण-निमित्तं वा कजति खरणे त्ति दारं गयं । एवं ताव अद्धाणदारे ससरक्खादिया सव्वे दारा अववदिता । अद्धाणे ति दारं गयं ।।
इयाणिं कज्ज–संभमा दो वि दारा जुगवं वक्खाणिज्जंति - असिवादियं कजं भन्नति । अग्गि-उदग-चोर-बोधिगादियं संभमं भन्नति । एतेसुगाहा- [भा. १६८] जह चेव य अद्धाणे, अलाभगहणं ससरक्खमादीहिं ।
तह कज्जसंभमंमि वि, बितियपदे जतन जा करणं ।। चू, जहा अद्धाणदारे अलाभे सुद्धभत्त--पाणस्स असंथरंताण ससरक्खामादी दारा अववतिता तहा कजसंभमदारेसु वि "बितियं पयं" अववायपयं-तं पतेण ससरक्खादिदारेहिं "जयणा" कायव्वा “जाव करणं" । करणं ति वाओउल्लगकरणं । कञ्जसंभमे त्ति दारा गता। इदाणिं सागारिय पडिपह फिडिय दारा तिन्नि वि एगगाहाए वक्खाणिज्नति-- [भा.१६९] पडिवत्तीइ अकुसलो, सागारिए वेत्तु तं परिठाये।
दंडियमादि पडिपहे, उव्वत्तण मग्गफिडिता वा ।। चू. कोइ साहू भिक्खाए अवइण्णो । तस्स य ससरक्खमट्टियालित्तेहिं हत्येहिं भिक्खा निफेडिया ।तओ ससाहू चिंतयति- “एस तत्थ धिज्जाति, तो विदूचिट्ठति, एस इमं पुछिस्सति "कीसनगेण्हसि"? अहं च पडिवत्तीए अकुसलो, “पडिवत्ती' प्रतिवचनं,जहाएतेण कारणेण न वट्टति तहा अकुसलो उत्तरदानासमर्थ इत्यर्थः । ततो एवं सागारिए तमकप्पियं भिक्खं घेत्तुं पच्छा परिहवेति । एवं करेंतो सुद्धो चेव । सेसा पदा पायसोन संभवंति। सागारिए त्ति दारं गयं
इदानि पडिपहे त्ति दारं--पडिपहेण दंडिओ इति, आस-रह-हस्थिमाइएहिं पडिणीओ वा पडिपहेण एति, ताहे उव्वतति पहाओ, न पमज्जए वा पादे, एवं सच्चित्त-पुढवीए बच्चेज्जा । पडिपहेत्ति दारं गये।
इदानि फिडिए त्ति दारं - मग्गातो विपणट्टो सच्चित्तमीसाए “वा" पुढवीए गच्छेज्जा, पप्पडएण वा गच्छेज्जा । फिडिए त्ति दारं गयं ॥ इदाणिं दीहाति त्ति दारं तत्थ - [भा. १७०] रक्खाभूसणहेउं, भक्खणहेउं व मट्टिया गहणं ।
दीहादीहि व खइए, इमाए जतणाए नायव्वं ॥ चू. दीहादिणा खइए मंतेणाभिमंतिऊण कडगबंधेण रक्खा कजति, मट्टियं वा मुहे छोड़े डंको आचुसिजति आलिप्पति वा विसाकरिसणणिमित्तं मट्टियं वा भक्खयति, सप्पडक्को मा रित्तकोट्टो विसेण भाविस्सति । दीहाइणा खइए एसा जयणा । जया पुण सा मट्टिया घेप्पइ तया इमाए जयणाए ॥१७०॥ [भा. १७१] दड्ढे मुत्ते छगणे, रुक्खे सुसुणाणे वंमिए पंथे।
हल-खणण-कुडुमादी, अंगुल खित्तादि लोणे य। चू. पढमंताव जो पएसो अग्गिणा दवो तओ घेप्पति । तस्सासति गोमुत्ताति भावियातो वा । ततो जंमि पदेसे छगणछिप्पोल्ली वरिसोवट्ठावया ततो घेप्पति । पिचुमंद-करीर-बब्बूलादि तुवररुखहेट्ठातो वा घेप्पति । अलसो त्ति वा, गडूलो त्ति वा, सुसुणागो त्ति वा एगहुँ । तेणाहारेउं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org