________________
निशीथ-छेदसूत्रम् -
धू- "वावडो" व्यापृतः, अक्षणिकः, तस्य भिक्खुणी अन्नो भिक्खू जो न पडितप्ति तस्स
चउगुरुं परितावणातिनिष्फण्णं च ।। इमं च पावति
१५४
[भा. ३११५] सो आणा अणवत्थं, मिच्छत्त विराहणं तहा दुविहं । पावति जम्हा तेनं, तं पडितप्पे पयत्तेणं ॥
चू- तम्हा तस्स पडितप्पियव्वं सव्व पयत्तेण ॥ कारणे न पडितप्पिज्जा वि[ भा. ३११६] बितियपदं अणवट्ठो, परिहारतवं तहेव य वहंतो । अत्तट्ठियलाभी वा, सव्वहा वा अलंभंते ॥
चू- अणवट्ठतवं जो वहति साहू सो न पडितप्पेज्जा । अणवत्थो वा कारणे गिलाणवेयावच्चकरो कतो तस्स इयरे नो पडितप्पति, एवं परिहारिओ वि वत्तव्वो, अत्ताहिट्टियजोगी अत्तलाभिओ अन्नस्स संतियलाभं नो भुंजति अतो अपडितप्पेज्जा, तहावि अलब्धंते अपडितप्यमाणो वि सुद्धो ।। मू. (६१९) जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलब्भमाणे जो तं न पडियाइक्खइ, न पडियाइक्खंतं वा सातिजति ।।
-२-१०/६४५
धू- भिक्खू गिलाणो य पूर्ववत्, अब्भुट्ठितो वेयावच्चकरणोद्यतः, पाउग्गं ओसहं भत्तं पानं वा, तम्मि अलब्भते जति सो वेयावच्चकरो अन्नेसिं साहूणं न करेहि आयरियस्स वा, तो चउगुरुगं परितावमदिनिप्फण्णं च ।
[भा. ३११७] आउरपाउगगम्मी, दव्वे अलब्धंते वावडे तत्स । जो भिक्खू नातिक्खति, सो पावति आणमादीणि ॥
चू- वावडो व्यापृतः नियुक्तः, जति अन्नेसिं न कहेति तो आणादिणो दोसा ॥
"दव्वजाए" त् अस्य सूत्रपदस्य - व्याख्या
[ भा. ३११८] जायग्गहणे फासु, रोगे वा जस्स जं च पाउग्गं । तं पत्थ-भोयणं वा, ओसह-संथार-बत्यादी ॥
चू- अलब्भमाणे अन्नेसिं साधूणं अकहिज्यंते इमे दोसा
[भा. ३११९] पारतावमहादुक्खे, मुच्छामुच्छे य किच्छपाणे य । किच्छुरसासे य तहा, समोहए चेव कालगते ।
चू- परितावण दुविधा - अनागाढागाढा, पासे छप्पयाए गाहाए चेव गहिता ॥ एसु असु पदेसु जहासंखं इमं पच्छित्तं
[भा. ३१२०] चउरो लहगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥
चू- जम्हा एते दोसा
[ भा. ३१२१] तम्हा आलोएज्जा, संभोइय असति अन्नसंभोए । जइऊण च ओसन्ने, सच्चेव उ लद्धिहाणिधरा ॥
चू- आलोयणं नाम अन्नेसिं आख्यानं, तं च आख्यानं सगच्छे, तेसिमसति अन्नगच्छे संभोतियाणं, तेसिमसति अन्नसंभोतियाणं, तेसिमसति पणगपरिहाणीए जतितुं जाहे मासलहुं पत्तो ताहे ओसन्नाणं कहेंति, जइ एवं न करेति तो सच्चेव इहलोइय-परलोइयलद्धिहानीदोसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org