________________
उद्देशक : १०, मूलं - ६४४, [भा. ३०१२]
घू-० चोदगो पुच्छति - "किं गिलाणो वेजसगासं निज्जड, अह वेज्जो चेव गिलाणसमीवं आनिज्जउ ?" एवं पुच्छिओ आयरियदेसिगो भणति “समीवं वेज्जे आनिज्जंते पाहुडियदोसो भवति, तम्हा - गिलाणो चेव वेज्जधरं निज्जउ" । आयरिओ भणति एवं भणंतस्स चैव चउगुरुगा भवंति ॥
·
-
[ भा. ३०१३] लिंगत्थमादियाणं, छण्हं वेज्जाण निज्जतो मूलं । संविग्गमसंविग्गे, उवस्सग्गं चेव आणेज्जा ।।
१३७
चू-लिंगत्थो सावगों सन्नि अनभिग्गहियमिच्छो य अभिग्गहियमिच्छो य अन्नतित्थिओ य एसि छण्हं पि हिं गच्छउ गिलाणं घेत्तुं नो उवस्सयं एते आनिज्ञ्जंति । अधिकरणदोषभयात् । संविग्गो असंविग्गो य एते दो वि उवस्सयं चेव आनिजंति ॥
चोदगो भणति - 'पाहुडिय'' त्ति अस्य व्याख्या
[भा. ३०१४] रह-हत्थि जाण तुरगे, अमुरंगादीहि एंते कायवहो । आयमण-मट्टि - उदए, कुरुकुय सघरे तु परजोगे ||
1
चू-हत्थितुरगादिगमेव जाणं । अहवा - रहादिगं सव्वं जाणं भण्णति । अहवा - सिविगादिगं जाणं भण्णति, अनुरंगा गड्डी, एवं आगच्छंते पुढदिकायवधो भवति । वेज्ज्रेण य परामुसिए, गंडादिफालणे वा कते आयमंतस्स मट्टिय-उदगस्स य कुरुकुयकरण वधो भवति । सघरे पुण date परजग्गातो नाधिकरणं भवतीत्यर्थः ॥ आचार्याह
[भा. ३०१५]वातातवपरितावण, मय मुच्छा सुण्ण किं सुसाणकुडी । सव्वे व य पाहुडिया, उवस्सए फासुगा सा तु ॥
चू- गिलाणो वेजघरं निज्जतो वातेन आयवेण य परिताविज्जति, लोगो य पुच्छति - " किं एस मतो निञ्जति” । “सुण्ण'' त्ति अंतरा निज्जूंतो मतो, वेज्ज्रेण य उग्गाणिते मुहे मतो दिट्ठो भणति “किं मज्झ घरं सुसाणकुडी, जेण मतं आणेह" । ततो वेज्जो सचेलो पहाएज्ज, सव्वम्मिय फलिहए छगणपाणियं देज्ज । हे चोदग । गिलाणे निज्जंते समतिरेगा सव्वेव पाहुडिया । उवस्सए पुण फासुएण करेज || "चोदगपुच्छ" त्ति दारं
[भा. ३०१६] उग्गहधारणकुसले, दक्खे परिणामिए य पियधम्मे । काण्णूस तस्सा भए य पेसेज्जा |
चू-वेज्जोवंदेसउग्गहणसमत्यो, अविस्सरणेण धारणासमत्थो, लिहणदव्वभागट्ठावणेय कुंशलो, शीघ्र करणतवात् दक्षो, अववादसद्दहणातो परिणामगो, निर्मिध्यकरणत्वात् धर्मप्रियो, बेज्जसमीवपवेसे कालण्णू, देशग्रहणात् रिक्तक्षणः, क्षेत्रे - आसन्नं वा परिगृह्यते तं देतं जानातीति देसन्नू । एरिसा गिलाणस्स य अनुमता ते व्जसमीवं पेसेज्जा | अहवा - "तस्से" ति वेजस्स जे अनुमता ते वेज्जसमीवे पेसेज्ज । वैद्यस्य यैः सार्धन विग्रहः लोकयात्रा इत्यर्थः ॥
[भा. ३०१७] एयगुणविष्यमुक्के, पेसंतस्स चउरो अनुग्धाया ।
गीतत्थेहि य गमणं, गुरुगा य इमेहिं ठाणेहिं ॥
धू- एयगुणविप्यमुक्के आयरिओ जति पेसति तो चउगुरुं पच्छित्तं, ते य गीयत्वे पेसेज || इदानं " पमाणे " त्ति दारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org