________________
निशीथ-छेदसूत्रम् -२-१०/६४४ "उण्होदगादियाबुद्दत्ति" असहुरोगेण अमुक्कोजता पारेति तदा इमो कमो-उसिणोदए कूरसिस्था निच्छुब्मिउं ईसिं मलेउ पारेति । एवं सत्तदिणे "किं चि" त्ति उसिणोदगे महुरोल्लणं थोवं छुमति तेन उदगेण पारेति। __ एएण वि सत्तदिने “बहु" त्ति ततियसत्तगे किं चि मत्तातो बहुयरं महुरोल्लणं उसिणोदगे छुब्भति । एतेन वि सत्तगं । “भागे"त्ति तिभागो मधुरोल्लणस्स दो भागा उसिणोदगे, एतेन वि सत्तगं । “अद्धं" त्ति अद्धं महुरोल्लणस्स अद्धं उसिणोदगस्त । एतेन विसत्तगं। ततो परं तिभागो उसिणोदगस्स महुरोल्लणस्स दो भागा । एवं पिसत्तगं।ततोऊणोतिभागो उसिणोदगस्स समहिगा दो भागा महुरोल्लणस्स । एवं पि सत्तगं । ततो किंचि-मेत्तं उसिणोदगं सेसं महुरोल्लणं । एवं पि सत्तगं | ततो एतेन कमेण महुरोल्लणं अंबकुसणेण भिंदति। एवं कीरमाणे जइ पगुणो तो लट्ठ ।। [भा.३००७] एवं पि कीरमाणे, वेजं पुच्छंतऽठायमाणे वा।
वेज्जाणं अट्ठयंते, अनिटिइड्डि अनिड्डितरे ।। चू-एवं पि कीरमाणा "अठायमाणे"त्ति रोगेअनुवसंतेरोगे वेजं पुच्छति । ते य अट्ठ वेज्जा भवंति तेसिंच दो नियमा अनिड्डी, इयरे सेसा छ, ते य इड्डी अनिड्डी वा भवंति ॥
इमे ते अट्ठ वेजा[भा.३००८] संविग्गासंविग्गे, लिंगी तह सावए अहाभद्दे ।
अनभिग्गहमिच्छेयर, अट्ठमए अन्नतित्थी य। [मा.३००९] संविग्गमसंविग्गे, दिह्रत्ये लिंगि सावते सण्णी ।
अस्सण्णि इड्डिगतिरागती य कुसलेण तेइच्छं। चू-संविग्गो, असंविग्गो, लिंगत्थो, गहीयाणुव्वओ सावगो, अविरयसम्मद्दिट्टी सण्णी । असण्णिग्गहणातो तओ-धेत्तव्वा-अनभिग्गहियमिच्छो, अभिग्गहियमिच्छो, अन्नतित्थी य । दित्यग्गहणातोगीयस्थो गहितो। एस्थ सविग्गहीयस्थेहिं चउभंगोकायब्वो-पुव्वं पढमभंगिल्लेण कारवेयव्वं । असति बितिएण, तस्स असति ततियभंगेण, तस्सासति चरिमेण । तस्सऽसति लिंगमादिसु छसु कमेण इड्डीसु अनिड्डीसु वा सव्वेसु कुसलेसु । एस विधी इट्टी-अनिड्डीसु दोसु वि कुसलेसु अनिहिणा कारवेयव्वं, न इड्डीमंतेन । दुःप्रवेशादिदोपत्वात् । एगदुबहुअतरं कुसलेण तेइच्छं कारवेजा, पच्छा अकुसलेण । एसा चेव गतिरागती जहाभिहियविहाणातो।। [भा.३०१०]वोच्चत्थे चउलहुया, अगीयत्थे चउरो मासऽनुग्घाया।
चउरो य अनुग्घाया, अकुसलकुसलेण करणं तु ॥ चू-संविग्गं गीयत्थं मोत्तुं असंविग्गेण गीयत्येण कारवेति एवमादि वोच्चत्ते चउलहुगा । गीयत्यं कुसलं मोत्तुंअगीयत्येणअकुसलेणकारवेतिचउगुरुगा। कुसलं मोत्तुंअकुसलेण कारवेति एत्थ वि चउगुरुगा चेव । वेजसमीवे गच्छतो इमा विधी[भा.३०११] चोयगपुच्छा गमणे पमाण उवकरण सउण वावारे ।
___ संगारो य गिहीणं, उवएसो चेव तुलना य॥ [भा.३०१२] पाहुडिय त्ति य एगे,नणेयव्यो गिलाण तो उ वेजघरं । __ एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org