SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ १३८ निशीथ-छेदसूत्रम् -२-१०/६४४ [भा.३०१८] एकं दुगंचउक्कं, दंडो दूआ तहेव नीहारी। खइण्हे नीले मलिणे, चोल-रय-णिसेज्ज-मुहपोत्ती॥ चू- एगो दंडो, दो जमदूओ, चउरो णीहारी । एयपमाणे पसवेंतस्स चउगुरु । इदानि “उवकरणे"त्ति दारं-किण्होवकरणा जति गच्छंति णीलेण वा मलिणेणवा । किं च तं उवकरणं - चोलपट्टे रयहरणं निसेजा मुहपोत्तिया य, एत्थ निर्योगोपकरणमलिने चतुगुरुमित्यर्थः, तस्मात् शुद्धं शुक्लं गृहीतव्यं ।। इदानि “सउणे"त्ति दारं[भा.३०१९( मइलकुचेले अब्भंगिएल्लए साणु खुज वडभे य। कासायवत्थकुच्चं-धरा य कज्जं न साहेति ।। चू-“साणे" त्ति मंदपादी शुक्लपादो वा । कुजं वा सरीरं अस्य उद्धलिता ससरक्खा - एते निग्गमपवेसेसु दिट्ठा कजं न साहति ।। इमे साहति[भा.३०२०] नंदीतूरं पुण्णस्स दंसणं संख-पडह-सद्दोय। भिंगार वत्थ चामर, एवमादी पसत्थाई ।। घू- नंदीमुखस्स मउंदादीतूरस्स, बहु आउज्जसमुद्दातो वा तूरं भण्णति, संखस्स पडहस्स य सद्दसवण पसत्यं, पुण्णकलसस्स भिंगारस्स छत्तस्स य चामराण य, आदिसद्दातो सीहासणस्स दधिमादियाण यदरिसणं पसत्यं ।। [भा.३०२१] आवडणमादिएसु, चउरो मासा हवंतऽनुग्धाया। एवं ता वचंते, पत्ते य इमे भवे दोसा ।। घू-उंबरमादी सिरेण घट्टेति त्ति आवडणं भण्णति | आदिसद्दातो पडति वा पक्खलति वा अन्नेन वा रक्खमादिए घेतुं अक्कंचितो कहिं वा वचसि त्ति पुच्छिओ छीयं वा अमणुन्नसदसवणं एवमादिएसुजइ गच्छति तो चउगुरुंपच्छित्तं । एस ताव अंतरावचंतस्स विही भणितो । वेज घरं पतेन इमे दोसा परिहरतब्वा ॥इदानि “वावारे"त्ति दारम्[भा.३०२२]साडऽब्भंगण उव्वलण, लोयछारुक्करडे य छिंद भिंदंते। सुह आसण रोगविही, उवदेसो वा वि आगमणं ।। चू-एगसाडो वेजो अप्पसत्थोन पुच्छिज्जति, तेल्लादिणा अब्भंगितो, कक्कादिणा उव्ववलितो लोयकरणे वा अद्धकम्मिज्जितो, छारंगारकेयारादीण वा उवरि ठितो, दारुमादिवा किंचिछिंदति, खुरप्प गादिणा वा कस्स ति दूसियभंगं छिंदति, घडकमलाउं वा कस्स ति भिंदति सिरोवेहं था। एरिसेसु अप्पसत्थ जोगेसुन पुच्छिज्जति 1 गिलाणस्स वा जति किं चि छिदियवं भिंदियव्वं वा तो पुच्छिज्जति । इमेरिसो पुच्छियव्यो-सुहासणत्थो रोगविधी-वेजसत्थं वा पढंतो पुच्छिज्जति । सोय वेज्जे पुच्छितो संतो गिलाणोक्त्यं सोउ उवदेसं वा देति आगच्छति वा गिलाणसमीवं ।। इदानि "सिंगारे"त्ति दारं[भा.३०२३] पच्छाकडे य सण्णी, सणऽधाभद्ददाणसड्ढे य । ___ मिच्छादिट्ठी संबंधिए य परितिथिए चेव॥ चू- पुरा पच्छाकडो, गिहीयाणुव्वतो सावगो सण्ण, दंसणसंपन्नो अविरतो सम्मद्दिट्टी, दंसणविरहितोअरहंतेसुतस्सासणे साधूउभयभद्दसीलोअहाभद्दो भण्णति, दानप्रति सड्डी गृहस्थः, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy