________________
१३१
उद्देशक : १०, मूलं-६४४, [भा. २९८१] निर्गच्छन्तीत्यर्थः ॥ “सहि"त्ति गतं । इदानि "इच्छाकार"त्ति दारं[भ.२९८१] अभणितो कोइ न इच्छति, पत्ते थेरेहिं को उवालंभो।
दिलुतो महिंड्डीए, सवित्थरारोवणं कुजा ॥ धू- कोइ साहू वेयावच्चे कुसलो, सो य परेण जति भण्णति - अज्जो ! एहि इच्छाकारेण गिलाणवेयावच्चं करेहि, तो करेति। माणित्तणेणं अभणितो न इच्छति काउं। सोय सोच्चा गिलाणं नागतो । कुलगणसंघथेरा य जे कारणभूता कत्थ सामायारीओ उस्सप्पंति, कत्थ वा सीदंति, पडिजागरहेउंहिंडंतितेतत्थ पत्ता। तेहिं सो पुच्छित्तो-अजो! उस्सपंतितेनाणदंसणचरित्ताणि, अस्थि वा अब्भासे केति साधणो, तेसिं वा विराबाहं, गिलाणो वा ते कोति कत्य ति सुतो? सो भणति - अस्थि इओ अब्भासे । साहू - जाणसि तेसिं वट्टमाणी? जाणामि, अस्थि तेसिं गिलाणो । थेरेहिं उवालद्धो - "तुमं तत्थ किं न गतो?।। [भा.२९८२] बहुसो पुच्छिज्जतो, इच्छाकारं न ते मम करेंति ।
पडिभुंडणा वि दुक्खं, दुक्खं च सलाहिंतु अप्पा ॥ चू-बहु वारा पुच्छिज्जेतो भणाति-ते मम इच्छाकारं न करेंति । अन्नं च अहं अनब्मस्थितो गतोतेहिं “पडिभुडिओ"त्ति तेहिं निसिट्ठोपडिमुडियस्स माणसंदुक्खं भवति ।दुक्खं वापडिमुंडणा सहिजति, अप्पावि दुक्खं सलाहिज्जति । जारिसं अहं गिलाणवेयावच्चं करेमि एरिसं अन्नो न करेति तो किमहं अणभत्थि तो गच्छामि । एत्थ थेरा महिड्डिय-दिटुंतं करेंति । “महिडिओ" त्ति राया। एगोराया कत्तियपुण्णिमाए मरुगाण दानं देति । एगो यमरुगो चोद्दसविजाहाणपारगो। भोतियाए भणितो - तुमं सव्वमरुगाहिवो, वच्च रायसमीवं, उत्तमं ते दानं दाहिति । सो मरुगो भणाति-एगंरायकिब्विसंगेहामि, बीयंअणामंतितोगच्छमि, जतिसे पितिपितामहस्सअनुग्गहेण पओयणं तो मे आगंतुंनेहीति, इह ठियस्स वा मे दाहिति। ___भोतिताए भणितो-तस्स अस्थि बहूमरुगातुन्झ सरिच्छाअनुग्गहकारिणो।जति अप्पणो ते दर्णिण कजं तो गच्छ । जहा सो मरुतोअब्भत्थमं मग्गता इहलोइयाण कामभोगाण अनाभागी जाओ । एवं तुम पिअब्भत्थणं मग्गंतो निञ्जरालाभस्स चुक्किहिसि । सवित्यरंच परितावणादियं चउगुरुं आरोवणं पाविहिसि । एवं चमढेउं आउट्टस्स चउगुरुं पच्छित्तं देति ॥ इच्छाकार त्ति गतं । इदानि "असते"त्ति दारं । कुल-न-संघ-थेरेहिं आगतेहिं पुच्छितो भणति[भा.२९८३] किं काहामि वराओ, अहं खु ओमाणकारओ होहं ।
एवं तत्थ भणंते, चाउण्मासा भवे गुरुगा॥ चू-लोगो जो सव्वहा असत्तो पंगुवत् सव्वस्साणुकंपनिझो सो “वराओ" भण्णति । सो हं वराओतत्थ गतो किं काहामि? नवरमहंतस्थ गतोओमाणकारओहोहं ।एवं भणंतस्स चउगुरुगा सवित्थार भवंति ॥ सो य एवं भणंतो इमं भण्णति[भा.२९८४] उव्वत्त खेल संथार जग्गणे पीस भाण धरणे य।
तस्स पडिजग्गताण व, पडिलेहेतुं पि सि असत्तो।। चू-किं तुमं गिलाणस्स उव्वत्तणंपिकाउंअसत्तो? खेलमल्लगस्स भाणपरिट्ठवणे, संथारगभुयण-बंधण-परितावणे, राओजग्गणे, ओसहिपीसणे, सपाण-भोयण-भायणाण संघट्टणे, “तस्से"
Jain Education International
For Private & Personal Use Only
For Pri
www.jainelibrary.org