________________
१३०
निशीथ-छेदसूत्रम् -२-१०/६४४
[भा.२९७६] पडियरिहामि गिलाणं, गेलण्णे वावडाण वा काहं ।
तित्थानुसज्जणा खलु, भत्ती य कया भवति एवं॥ [भा.२९७७] संजोगदिट्ठपाढी, उवलद्धा वा विदव्वसंजोगा।
सत्थं व तेनऽहीयं, वेजो वा सो परा आसी। चू-अहमनेनाभिप्रायेणायातः गिलाणं पडियरिस्सामि, गिलाणवेयावच्चेण वा वावडे जे साहू तेसिं भत्तपान-विस्सामणादिएहिं वेयावचं काहामि । एवं करेंतेहिं तित्थाणुसज्जणा तित्थकरभत्ती कता भवति ।। एवं तेन भणिते जति ते पहुप्पंति तो भणंति - अज्जो ! वच्च तुमं, अग्गे पहुप्पामो । नसोतेहिं निव्वेसबुद्धीनिम्विसियब्यो ।अहतेनपहुप्पंति, कुसलोवासोआगंतुगो, संजोगदिट्ठपाढी, वेजसत्थं वा तेनाधीतं, पुवासमेण वा सो वेजो, तो न विसज्जेति[भा.२९७८]अस्थिय से जोगवाही, गेलण्ण-तिगिच्छणाए सो कुसलो।
सीसे वावारेत्ता, तेइच्छंतेन कायव्वं ।। घू- अह तस्स आगतुणो जोगवाही अत्यि, जति य गेलण्णतिगिच्छणाए सो कुसलो तो ससिस्से वावारेत्ता इति • वावारणं कुल-गण-संघप्पओयणे वादकज्ञ्जपेसणे वस्थपादुप्पावणे गिलाणकिन्ने सुत्तत्यपोरिसिप्पयाणेवाजोजत्थ जोगोतंतत्थ सणिजोएत्ताअप्पणा सव्वपयत्तेण तेइच्छंकायब्वं ।। सुत्तत्थपोरिसीवावारणे इमा विधी[भा.२९७९] दाऊणं वा गच्छति, सीसेण व तेहिं वा वि वायावे।
तत्पऽन्नत्य व काले, सोही य समुद्दिसति हटे ॥ चू-अप्पणा सुत्तत्थपोरिसीओ दाउं कालवेलाए गंतु तेइच्छं करेइ । अह दूरंतो सत्तपोरिसं दाउं अत्थपोरिसीए सीसे वावारेत्ता तेइच्छ करेति । अह दूरतरं आसुकारी वा पओयणं ताहे सीसेण दो दावेति, अप्पणा तेगिच्छं करेति । अह अप्पणो सीसो वायणाए असत्तो ताहे जेसिं सो गिलाणो तेहिं वायावेइ । उभयतो वि वायंतस्सअसती य अनागाढजोगस्स जोगो निक्खिप्पइ । ____ आगाढजोगिणंपुण इमा विधी- “तत्थऽनस्थव" ति-जत्त सो गिलाणो खेते तत्थ वाखेत्ते ठिता। अहवा- “तत्थ"त्ति-सगच्छेठिता अन्नगच्छे वाठिया आयरिएण भणिया -जहाकालं सोधिजह, ताहे जत्तियाणि दिवसाणि कालो सोधितो तत्तियाणि दिवसाणि उद्दिसणकालो एक्कादवसेणं उद्दिसति । "हढे"त्ति गिलाणे पगुणीभूते जत्तियाणि दिवसाणि पमादो कालग्गहणे कतो, न वासुद्धोतेउद्देसणकाला न उद्दिसिज॑ति । अन्नस्थ ठिता सेसंविधि कप्पाग समीवे सव्यं करेंति ।। अन्नत्य खेत्ते ठायंताण इमो विधी[भा.२९८०] निग्गमणे चउभंगो, अद्धा सव्वे व नैति दोण्हं पि।
भिक्खवसधी य असती, तस्सणुमए ठवेना उ॥ इमो चउभंगो - वत्थव्वा संथरंति, नो आगंतुगा । नो वत्थव्वा, आगंतुगा संथरंति । नो वत्थव्वा, नो आगंतुगा संथरंति । वत्थव्वा वि, आगंतुगा वि संथरंति । एत्थ पढमभंगे आगंतुगाणऽद्धा जावतिया वा न संथरंति ते निति । बितियभंगे वत्थव्वाण अद्धा जावतिया वा नसंथरंतितेनिंति। ततियभंगे दोण्ह विअद्धा जावतयावान संथरंतिते निति।एवं भिक्खवसहीण असति निग्गच्छति । “तस्से" त्ति-गिलाणस्स जे अनुमता ते गिलाणपडियरगा ठविजंति, सेसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org