SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १०, मूलं-६२१, [भा. २८५०] १०३ [भा.२८५०] तं चेव निट्टवेती, बंधण निच्छुभण कडगमद्दो वा । आयरिए गच्छम्मिय, कुलगणसंधे य पत्यारो॥ चू-तं संजय निट्ठवेति व्यापदयति बंधति वा, वसहि-निवेसण-गाम-नगर-देस-रज्जातो वा णिच्छुभति घाइयतीत्यर्थः, जंतेण वा पीलति । अहवा - कडगमद्दो एगस्स रुट्ठो सव्वं चेव गर्छ व्यापादयति । जहा खंदगगच्छो पालएण। अहवा - आयरियाण बंधण-निच्छुभण-कडगमई करेति, एवं कुलसमवायं दातुं कुलस्स करेति। एवं गणस्स संघस्स एस पत्थारो ।अह एणं अणेगे वा गामे नगरे पंथे वा जंजय पासति तं तत्थेव व्यापादयति । एस पत्थारो भण्णति । एवं एगागिणो वच्चंतस्स आरोवणा दोसा य भणिया । इदानिं सहायसहियस्स आरोवणा भण्णति[भा.२८५१] संजयगणे गिहिगणे, गामे नगरे य देसे रज्जे य। अहिवति रायकुलम्मि य, जा जहिं आरोवणा भणिता॥ घू-बहू संजते मेलेत्ता तं संजयगणं सहायं गेण्हति । एवं गिहिगणं । तं पुन गामं नगरं देसं रज्जू, अहिपति त्ति अह एतेसिं चेव अधिवा सहाया, ते गेण्हंति । अन्नं वा किं चि रायकुलं सहायं गेण्हति, जहा-सगा कालगऽज्जेण । एगागिणोजा संकप्पादिगा आरोवणा भणिता इहावि सच्चेव दट्ठव्या ।। [भा.२८५२] संजयगुरू तदहिवो, गिही तु गाम पुर देस रज्जे वा। एएसि चिय अहवा, एगतरजुओ उभयओ वा ।। चू- संजयाणं जो गुरू सो तदधिवो भण्णति । अहवा - संजताण अधिवो गुरू । गिहीण तदधिवो गिहत्थो भवति । तुशब्दो विकल्पे, पासंडी चेत्यर्थः । गाम-पुर-देस-रज्जाण जे अधिवा भण्णंति - गामस्स गामउडो व्यापृतक इत्यर्थः । पुरस्स सेट्टी कोट्टवालो वा, देसस्स देसकुट्ठो वा, देसव्यापृतको वा, रजस्स महामंत्री, राजा वा, एतेसिं एगतरेण उभएण वा संजुत्तो गच्छति ।। "जा जहिं आरावणा भणिता" अस्य व्याख्या - संजयगणेण तदधिवेण वा सहितो वच्चामि त्ति संकप्पे चउलहुं। [भा.२८५३] तहिं वच्चंते गुरुगा, दोसुउछल्लहुग गहणे छग्गुरुगा। उग्गिन्न पहरण, छेदो मूलं जत्थ वा पंथे ।। चू- एगतरोभएण वा संजते पदभेदातिपंथे वनतस्स चउगुरुं, पहरण-मग्गणदिढे य दोसु पदेसु छल्लहं, गहिए छग्गुरु, उग्गिन्नपहरिएसु दोसु पदेसु जहासंखं छेदो मूलं च, परितावणादियं पंथेवा पुढवादियं सव्वं दडुव्वं । गिहत्यादिएहिं एगतरोभयसहितो गच्छामित्ति संकप्पेति चउगुरुं, पदभेदादिपंथे पहरणमग्गणे य दोसु वि पदेसु छल्लहुं । शेषं पूर्ववत् । एवं भिक्खुस्स भणियं ।। [भा.२८५४] एसेव गमो नियमा, गणि आयरिए य होइ नायव्यो । नवरंपुण नाणत्तं, अणवठ्ठप्पोय पारंची। चू- उवज्झाए आयरिए य एसेव विधी । नवरं- हेट्टा पदं हुसति उवरि अणवठ्ठ-पारंचिया भवंति । अहवा - तवारिहा सारिसा चेव, उवज्झायस्स मूलठाणे अणवठ्ठो, आयरियस्स पारंचियं ।। तवारिहाण इमो विसेसो[भा.२८५५] भिक्खुस्स दोहि लहुगा, गणवच्छे गुरुग एगमेगेणं । __उवज्झाए आयरिए, दोहिं गुरुगं तु नाणत्तं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy