________________
१०२
निशीथ-छेदसूत्रम् -२-१०/६२१ वजेउं इमा विधी[भा.२८४६] उवसामितो गिहत्थो, तुमं पि खामेहि एहि वच्चामो ।
दोसा हु अनुवसंते, न सुज्झए तुज्झ सामयियं ।। चू-पुव्वं गुरुणो एगंते कहेउं पच्छा सो साधूएगंते भण्णति- "उवसामितो सोगिहत्थो, एहि बच्चामो, तुमंपि तं खामेह, अनुवसमंतस्स इहलोगपरलोगे य बहु दोसा । समभावो-सामायियं, तं सकसायस्स नो विसुज्झेज्जा" । एवं एगते भणितो जति नोवसमति तो एवं चेव गणमज्झे भण्णति, एवं भणिए कोति गच्छति, कोति न गच्छति ॥ तिव्वकसायपरिणतो य मण्णति - "तस्स गिहिणो निमित्तेणं इहं पि ठाणं न लभामि[भा.२८४७] तमतिमिरपडलभूओ, पावं चिंतेइ दीहसंसारी।
पावं ववसितुकामो, पच्छिते मग्गणा होति ॥ चू-कण्हचउद्दसीएराओभासुरदव्वाभावोतमंभण्णति, तम्मिचेवरातोजदारयरेणुधूमधूमिगा भवति तदा तमतिमिरं भण्णति, जदा पुण ताए चेव रातीए रयायिया मेहदुद्दिनं च भवति तदा तमतिमिरपडलं भण्णति-सुटुं अंधकारं न तत्थ पुरिसो किं चि पासति । एवं पुरिसो कसायउदएणतिव्यतिव्वतरतिव्वतमेणतमतिमिरपडलभूतो भण्णति । भूतशब्दः द्रव्यान्धकारसाद्दश्योपम्यार्थे द्रष्टव्यः । अहवा-तम एवं तिमिरं-तमतिमिरंतमतिमिरमेव पडलं-तमतिमिरपडलं, अंधकारविशेषमित्यर्थः, तेन उवमा कज्जति तेन तमतिमिरपडलभूतो । इहापि भूतशब्दः उपमार्थे । यथा अन्धकारेण न किंचिदुपलभ्यते एवं तीव्रकषायोदयान्न चारित्रगुणः कश्चिदुपलभ्यते।
अहवा-पित्तुदयविकारेण यदव्यचक्खिदियस्स सबलीकरणं तिमिरं भण्णति । दबिंदियसबलभावेय दंसनावरणकम्मोदओ भवति । सिंभुदयविकारेण यदव्यचक्खिदियस्संतरणं पडलं भण्णति, तब्भावे य चक्खुदंसणावरणोदओ । एवं तिमिरपडलेहिं पुरिसस्स तमो भवति - न किंचित् पश्यतीत्यर्थः । तेन उवमा जस्स कञ्जति सो भण्णति तमतिमिरपडलभूतो । इहापि भूतशब्दो उपमार्थे, यथाऽसौ पुमान् दर्शनावरणोदयान्न किंचित् पश्यति। एवं चारित्रावरणकषायोदयादिह परलोके हितं न किंचित् पश्यति । ऐश्वर्याजीविताद्वा भ्रंसनं पापं तं तस्स मिहत्थस्स चिंतेति । तम्मि पाप-पवसिते पच्छित्ते इमा मग्गणा भण्णति ।। [भा.२८४८] वचामि वच्चमाणे, चतुरो लहुगा य होति गुरुगाय।
पहरण मग्गण लद्धे गहणम्मिय छल्लहू गुरुगा॥ चू-वच्चामितंगिहत्य पंतावेमित्तिसंकप्पकरणेचउलहुआ, पदभेदातिपंथेवचंतस्स चउगुरुगा, पहरणमग्गणे छल्लहुगा, पहरणे लद्धे गहिते य छग्गुरुगा। [भा.२८४९] उग्गिन्नदिन्न अमाये, छेदो तिसु वेगसारणे मूलं ।
दोसु य अणवठ्ठप्पो, तप्पभितिं होति पारंची।। घू-उग्गिण्णे छेदो, पहरिते मूलं । अन्ने भणंति-उग्गिण्णे पहरितेय अमते छेदो, मते मूलं । "जंजत्थ"त्ति परितावणादियंचजंजस्थ संभवति तं वत्तव्वं ॥अहवा-तं संजयं गिहत्यवहाए आगतं सो चेव गिहस्यो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org