________________
उद्देशक : १०, मूलं- ६२१, [भा. २८४० ]
१०१
चू- " तस्स "त्ति - गिहिणो जे सयण, मित्ता वा, लोगे वा पगता प्रख्याता, “उयत्ति तेयस्सिणो खीरासवादि - लद्धिसंपन्ना, मिष्टवाक्या सव्यवहारप्रयोगवशा भणता गिहियवक्काभवंति, एरिसा वसभा तस्स गिहिणो जे अन्ने गिहीसंबंधे सुहिणो वा तेहिं सहिया गर्मेति, पूर्वमिति प्रथमं, पश्चात् साधुं नयिष्यंति, थिरसभा वा थेरा, परिनयवया वा थेरा ॥ तस्सग्गतो इमेरिसं भांति[भा. २८४१] सो निच्छुभति साधू, आयरिए तं च जुज्ञ्जसि गमेतुं । नाऊण वत्थुभावं, तस्स जति नंति गिहिसहिता ॥
चू- जेण साहुणा तुमे समं कलहितं सो साधू आयरिएण घाडिज्जति, अम्हं आयरिया न सुटु सुर्णेति, तव च आयरियं जुज्जति गमेउं, जइ आयरियं गमेति खमति य तो लठ्ठे । “पेच्छामो "त्ति अस्य व्याख्या- “नाउण वत्थु " पच्छद्धं, कूराकूरं गिहिवत्युभावं । केण वाऽभिप्पाएण भणति - "आणेहि "त्ति किं हंतुकामो खमेउकामो वा ? एवं नाऊण तस्स जइ र्णेति तो जे संबंधी सुही वा गिही तेंहि सहिता तं साहू नेति ।। अह सो गिही तिव्वकसाओ उवसामिज्जूंतो वि न उवसमति तो तरस साहुस्स गच्छस्स य संरक्खणट्ठा इमा विधी
[ भा. २८४२ ] वीसुं उवस्सते वा, ठवेंति पेसिंति फडुपतिणो वा । देति सहाते सव्वे, व निंति गिहिते अनुवसेंते ।।
चू- वीसुं पृथक् अन्नम्मि उवत्सयम्मि एत साहुं ठवेति, अन्नगामे वा जे फड्डया तेसु जे आयरिया तं ताण पट्टवेंति, निंतस्स य सहाए देंति, अह मासकप्पो पुण्णो तो सव्वे निंति, एवं गृहस्थे अनुपशांते निर्गच्छन्तीत्यर्थः । अह सो गिही उवसामिज्जूंतो उवसमति, साहू नोवसमति तो से भिक्खादिकिरियादिसु इमं पच्छित्तं
[भा.२८४३] अविओसियम्मि लहुगा, भिक्खवियारे य वसहि गामे य ।
संकमणेभते, इहं पि तत्थेव वच्चाहि ||
चू- जति अनुवसंतो साहू भिक्खं हिंडति, वियार-विहारभूमिं वा गच्छति वसही उप्पायणट्टा वा गामं पविसति, वसहीओ वा अन्नसाधु-बसहिं गच्छति, तो सव्वेसु चउलहुगा पच्छित्तं । अतिविक्ककसायाभिभूतो अन्नं गणं संकंतो तं अन्नगणिचया भणंति- "इहं पि गिही असहणा अत्थि तुमं पि असहणो, मा तेहिं समाणं अधिकरणं काहिति, तत्येव वच्चाहि" ।।
[भा. २८४४] इह वि गिही अविहणा, न य वोच्छिण्णा इहं तुह कसाया । अन्नेसिं पायासं, जणइस्ससि वच्च तत्थेव ॥
[ भा. २८४५ ] सिद्धम्मि न संगिज्झइ, संकंतम्मि उ अपेसणे लहुया । गुरुगा अजयण कहणे, एगतरपदोसतो जंच ॥
- अनुवसंते हि साहुम्मि अन्नं गणं संकंते मूलायरिएण साहुसंघाडगो पट्टवेयव्वो । तत्थ सो गतो तेन संघाइएण सिट्ठे कहिते सो तेहिं न संगहियव्वो । अह पुण मूलायरिओ तेसिं साहुसंघाडयं न पट्टवेति तो चउलहुं, सो साहुसंघाडगो बहुजणमज्झे “एस निद्धम्मो गिहीहिं समाणं अधिकरणं काउमाउओ" एवं अजयणकहणे चउगुरुगा पच्छित्तं । अजयणाते कहिते सो साधू एगतरस्स पट्टी जंक हिति तं ते अजयणाकही पावेंति । “एगतरो" त्ति साहुसंघाडगो गिही य । अहवा - साहुसंघाडगो मूलायरिओ य । अधवा - मूलायरिओ जस्स समीवं संकंतो य ॥ तम्हा अजयणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org