________________
१०४
निशीथ-छेदसूत्रम् -२-१०/६२१
धू-भिक्खूस्स दोहिं वि लहुगा । आयरिये संते उवज्झाओ गणवच्छो वि भण्णति, तस्स तवारिहा अन्नतरेण तवेण वा कालेण वा गुरू आदिज्जंति।अन्ने भणंति-तवगुरु चेव। कालगते आयरिए उवज्झाओ जाव अनभिसित्तो आयरियपदं अनुसीलतो एवं उवज्झाओ आयरिओ भण्णति, आयरियस्स तवारिहा दोहि वि गुरुगा, एयं “नाणत्तं" विसेसो।। {भा.२८५६] काऊण अकाऊण व, उवसंत उवट्टियस्स पच्छित्तं ।
सुत्ते उ पट्ठवणा, असुते रागो य दोसो वा ॥ घू-गिहत्थस्स अवकारं काउं अकाउं वा जतो उवसंतो गुरुस्स आलोयण-विहाणेण अपुणकरणेण उवडियस्सतस्स पच्छित्तंसुत्तेण पट्टविज्ञतित्ति, पठ्ठाविञ्जति-तस्याग्रतो निगद्यते "इदं ते प्रायश्चित्तमिति" असुत्तोवदेसणं पुण पायच्छित्तं अप्पंदेंतस्स रागो, बहुं देंतस्स दोसो ।। [भा.२८५७] थोवं जति आवन्नो, अतिरेगं देति तस्स तं होति।
सुतेण उ पट्टवणा, सुत्तमनिच्छंते निजुहणा॥ चू-जति थोवं आवण्णो तत्थ जति आयरिओ तस्स अतिरेगं देति, ऊणं वा, तो जत्तिएण अहियमूणं वा देति, तमायरियस्स पच्छित्तं भवति । तम्हा सुत्तेण पट्टवणा । जो पुण सुत्तं नेच्छति सुत्तत्थाभिहियं वा पच्छित्तं नेच्छति, तस्स निजूहणा विसंभोग इत्यर्थः ॥ [भा.२८५८] जेणऽहियं ऊणं वा, ददाति तावतियमप्पणो पावे।
अहवण सुत्तादेसे, पावति चउरो अनुग्धाया।। घू-पूर्वार्धगतार्थम् । अहवा-आयरिओ ऊगातिरित्तं देंतो सुत्तादेसेण चउगुरुंपावति ।तं चइमंसुतं- “जे भिक्खूउग्घातियं अनुग्घातियंवदति।अनुग्घातियं उग्घातियं वदति।उग्घातियं अनुग्घातियं देइ । अनुग्घातियं उग्घातियं देइ" तस्स चउगुरु पच्छितं भवतीत्यर्थः ।। [भा.२८५९] बितियं उप्पाएतुं, सासणपंते असज्झ पंचपदा ।
आगाढे कारणम्पी, राया संसारिए जयणा ।। चू- कोइ पडिणीओ गिहत्थो, तस्स सासणहेतुं, तेन समाणमधिकरणमुप्पादेउं सो सासिज्जति । अप्पणा असमत्थो आगाढे कारणे (संजय-गाम] गाम नगरं देसं रज्जं एतेहिं पंचहिं पदेहिं सहितो सासेति, असमत्यो असहाओ वा रायसंसारियं कुजा, अनुसट्ठी धम्मकहा-विजानिमित्तादिएहिं जइउं । एसा जयणा । अहवा - पुव्वं गामभोइयस्स, पच्छा तस्सामिणो, एवं उत्तरुत्तरं, पच्छा जाव राया संसारियं कुञा । एसा वा जयणा-रायाणे पुण पंते तं रायाणं फेडिउं तव्वंसजं अन्नवंसजंवा भद्दयं ठवेति ।। जो इमेहिं गुणेहिं जुत्तो फेडेति तस्स[भा.२८६०] विजा-ओरस्सबली, तेयसलद्धी सहायलद्धी वा।
उप्पाएतुं सासति, अतिपं कालगऽज्जो वा ।। चू-जो विजाबलेण जुत्तो जहा-अज खउडो । उरस्सजेण वा बाहुबलेण जुत्तो जहा-बाहुबली । तेयलद्धीए वा सलद्धी जहा-बंभदत्तो पुव्वभवे संभूतो । सहायलद्धीए वा जहा-हरिएसबलो । एरिसो अधिकरणं उप्पाएउं अतिपंतं सासेति। जहा-कालगऽज्जेण गद्दभिल्लो सासिओ। को उ गद्दभिल्लो ? को वा कालगऽजो? कम्मि वा कजे सासितो? भण्णतिउजेनी नाम नगरी । तत्थ य 'गद्दभिल्लो' नाम राया ! तत्थ 'कालगजा' नाम आयरिया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org