________________
७५
उद्देशक : १०, मूलं-६१५. [भा. २६९८]
एस्सेव पडुप्पन्न, व भणति भद्देसु उवउत्तो॥ चू-एतेहिं कारणेहिं असंथरंतोपणगपरिहाणीएजाहे आहाकम्मंअइक्तोताहेपुव्वं आगमिस्स निमित्तं वागरेति भद्दगेसु अतीव उवउत्तो, पच्छा आगमिस्स पडुप्पन्नं ।।
मू. (६१६) जे भिक्खू सेहं अवहरइ, अवहरेंतं वा सातिञ्जति ।। चू-सेहणिज्जो सेहो, जो तं अणोभव्वं अवहरति तस्स चउगुरुं । तं च सेहं न लभति । [भा.२६९९] सेहऽवहारो दुविहो, पव्वावियए यऽपव्ययंते य।
एकेको वि यदुविहो, पुरिसिस्थिगतोय नायव्यो ।। चू- सेहावहारो दुविहो - पव्वतिते अपव्वतिते वा । पुणो दुविहो - एक्केको पुरिसित्थिभेदेण नायव्यो । किहं पुण तस्सावहारो हवेज?[भा.२७००] पव्वावणिज्ज बाहिं, ठवेत्तु भिक्खुस्स अतिगते संते।
सेहस्स आसिआवण, अभिधारेते य पावयणी ।। चू-कोति पव्वावणिज्जं ससहि सेहं घेत्तुं पट्टितो । तं भिक्खाकाले एगस्थ गामे बाहिं ठवेउं भिक्खट्ठा पविठ्ठो, सो य अन्नेन साहुणा सेहो दिट्ठो । ततो स तेणं विप्पयारेउं आसियावितो। साधुविरहितो वा एगागी अभिधारेंतो वयंतो अंतरा अन्नेनं विप्पयारेउं पव्वावितो । एते दो वि जया पावयणी जाता तदा अप्पणा चेव अप्पणो दिस-परिच्छेदं करिस्संति ।।
जेन सो बहि-द्वितो दिट्ठो सो इमो[भा.२७०१] सन्नातिगतो अद्धाओ व वंदणग पुच्छ सेहो मि।
सो कत्थ मज्झ कज्जे, छायपिवासुस्स वा अडती। चू- सण्णाभूमिनिग्गतेन दिट्ठो,आदिसद्दातो भत्तादिपरिट्ठावणा-निग्गतेण दिट्ठो । अहवा - केणइ अद्धाणनिग्गतेण दिट्ठो । सेहेण वंदितो साधू पुच्छति -को सि तुमं? कतो वा आगतो? कहिं वा पट्टितो? सेहेण भणियं - अमुगेण साहुणा सद्धिं पट्टितो पव्वजाभिप्पाएण | सो कत्थ साधू? सेहो भणति - मज्झ कने छायस्स पिवासियस्स वा भत्तपाणट्ठा अडइ ।।
सो साधू भणाति[भा.२७०२]मज्झमिणमन्नपानं, भुंजसु (उवजीव]ऽनुकंपयाए सुद्धो उ ।
पुट्ठमपुढे कहणे, एमेव य इयरहा दोसा ।। चू- जति सो साहू साहम्मिउ त्ति अनुकंपाते भत्तपानं ददाति तो सुद्धो । सेहेण पुच्छितो अपुच्छितो जइ धम्मं अनुकंपाए कहेति तो एमेव सुद्धो । अह अवहणट्ठा भत्तं पानं वा देति, धम्म वा अक्खति, तो से चउगुरुं पच्छित्तं, सेहं च न लभति ॥ इमे य अवहरणपयोगा[भा.२७०३] भत्ते पन्नवग निगृहणा य वावार झंपणा चेव ।
पट्ठवण सयं हरणे, सेहेऽव्वत्ते य वत्ते य॥ घू-अवहरणट्ठाए- “मम संबंधं एस्सइ"त्ति भत्तं से देति, धम्मं वा से पन्नवेइ । सो सेहो तस्स आउट्टो भणति- तुझ समीवे निक्खमामि, किंतु कहिं विमे गुविलपदेसे निगूहह, तस्स हं पुरतो न ठायामि । ताहे सो तं वावारेति -अमुगत्थ नलुक्काहिति । तत्थ निलुक्कं साघूपलालादिणा झंपति - स्थगयतीत्यर्थः । अहवा - अन्नेहिं सद्धिं अन्नगामं पट्ठवेति । एगागिं वा पट्ठवेइ - "अमुगत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org