________________
उद्देशक : १०, मूलं - ६११, [भा. २६५३]
६७
संबाधुवस्सए वा आसन्नठितो अच्छति गच्छति वा । आयरियस्स वा विस्सामणं करेंतो आसन्न चिट्ठति संघद्वेति वा । गिलाणस्स उव्वत्तणादी करेंतो संघट्टणादी करेति आसन्नं वा चिट्ठति । छेयसुयं वा वक्खाणतो अप्पसद्दं वक्खाणेति मा अपरिणया सुणेहिंति, ताहे सोतारा आसन्नं ठविनंति ॥ इमो कालाववादी
[भा. २६५४]
काले गिलाणवावड, सेहस्स व सारियं भवे बाहिं । संबाधुवस्सए वा अधिकरणाई उ मा दोसा ॥
- राओ वा दिया वा गिलाणवावडो गुरुस्स वाहरंतस्स न देख सद्दं, सेहस्स वा सागारियं बाहिं अंतोठितो सुतो वि सद्दं न देज, मा सण्णायगा सरं पञ्चभिजाणित्ता उप्पवाहिंति । साहूहिं वा ओतप्रोत संबाधुवस्सए या सज्यं अलंभंतो उल्लंधिउं वयंतस्स वा अधिकरणादी दोसा तम्हा तत्थ ठियो चैव सद्दं करेज्जा । अहवा - गिहत्थसंबद्धे उवस्सए कारणठिया न मे अधिकरणादि दोसा भाविस्संति तम्हा आयरिओ सणियं बाहरति, तं च असुणंतो तुसिणीओ सुद्धो, अधिकरणदोसभया वा तुसिणीओ अच्छति तहा वि सुद्धो ॥
[भा. २६५५ ]
उल्लावं तु असत्तो, दाउं गिलाणो तहेव उट्टेउं । सिणी तत्थ गओ वा, सुणेज सो वाहरंतस्स ।।
धू- दिवा रातो वा बाहरंतस्स गुरुस्स गिलाणो उल्लावं दाउमसत्तो गिलाणो तुसिणीओ अच्छेज्ज, उट्ठेउ वा असत्तो तत्थ गतो पडिसुणेञ्ज । शब्दं ददातीत्यर्थः ॥
इदानं भावस्स अववादो भण्णति
[ भा. २६५६ ]
भणति रहे जइ एवं हवेज णिद्दोसमिहरहा दोसा । तुज्झे वि ताव ऊहह, भणति पगासे वि दढमूढे ॥
चू- सेहतएण आयरिओ परिसामज्झे न बत्तव्वो जहा तुमं पन्नवेसि एवं न भवति त्ति । तो कहिं तेन भाणियव्वं ? उच्यते - “रहे” एगंते भणति जहाहं पन्नवेमि । जति एवं भण्णति तो निद्दोसं । “इहरहा" जहा तुमं पन्नवेह एवं समयविराहणा दोसो भवति । तुब्भे वि मयाभिहितं अत्यं ऊहह-किं घडति न घडतीति, ताव शब्दः परिमाणवाचकः, जहा इमेण मे पहेण गंतव्वं जावतितं दट्टं, एव इणमत्थं पुय्वावरेण ताव ऊहह जाव भवे अभिगओ । अहवा - पदपूरणे (वा ] दर्द- ध्डं जो मड्डू भूतत्थं अपडिवजंतो पगासं परिसामज्झे वि भण्णति ।। "ओसन्नादी चउत्थम्मि' अस्य व्याख्या
[भा. २६५७ ] विरहे उ मठायतं, ओसन्नं भणति परिसमज्झे वि । न वि जामसि हित्तादि व, नडपढियं किं तुहंतेणं ॥
- ओसन्नो आयरिओ, विरहे एगंते बहु भणितो - "सगोरवविरमाहि”त्ति अट्ठायंतो अविरमंतेत्यर्थः, परिसामज्झे वि भण्णति - नयाणसि तुमं हितं वा अहियं वा नडपढितेण वा किं तुज्झतेण पादेहिं वा संघट्टिजति जेण सो अवमाणितो चिंतेति एते मं देवयमिव पेक्खंता इदानिं मं ओसन्नदोसेण दासमिव पासंति तं न एतेसिं दोसो, मज्झ दोसो, उज्जमामि ॥
मू. (६१२) जे भिक्खू अनंतकाय-संजुत्तं आहारं आहारेइ, आहारेतं वा सातिज्जति ।। चू- अनंतकात मूलकंदी, अल्लगफलादि वा एवमादिसम्मिस्सं जो भुंजति तस्स चउगुरुं । [ मा. २६५८ ] जे भिक्खू असनादी, भुंजेज अनंतकायसंजुत्तं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org