________________
६८
निशीथ-छेदसूत्रम् -२-१०/६१२
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-आणादिया दोसा भवंति । इमे दोसा[भा.२६५९] तं कायपरिचयती, तेन यभुत्तेण संजमंचयती।
अतिखद्ध अनुचितेण य, विसूइगादीणि आयाए। धू-इमा आयविराहणा - तेन रसालेण अतिखद्धेण अनुचित्तेण य विसूतियादी भवे मरेज्ज . वा, अजीरंते वा अन्नतरो रोगातंको भवेज्ज, एवं आयविराहणा | जम्हा एते दोसा तम्हा न भोत्तव्यं । कारणे भुंजेज्जा[भा.२६६०] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाणरोहए वा, जयण इमा तत्य कायव्वा ।। धू-इमा वक्खमाण-जयणा[भा.२६६१] ओमंति-भागमद्धे, ति-भाग आयंबिले चउत्थादी।
निम्मिस्से मिस्से या, परित्तऽनंते यजा जतणा ।। धू-जहा पलंबसुत्ते वक्खमाणा, जहा वा पेढे भणिया तहा वत्तव्वा । इमो से अक्खरत्यो - ओम एसणिज्जं भुंजति तिभागेणवाऊणंएसणिज्जं भुंजति, अद्धंवा एसणिज्जंतिभागंवा एसणिज्जं, आयंबिलेण व अच्छति, चउत्यं वा करेति, न य अनंतकायसम्मिस्सं मुंजति, जाहे निमिस्सं न लब्मति ताहे परित्तकायमिस्संगेण्हति, जाहे तंपि न लब्मति ताहे अनंतकायमिस्सं गेण्हति, जा य पणगादि जयणा सा दट्ठव्वा ॥
मू. (६१३) जे भिक्खू आहाकम्मं भुंजइ, भुंजंतं वा सातिजति ।।
-आधाकडंआहाकम्मं,तंजो जति तस्स चउगुरुं आणादिणोय दोसा। तस्स आहाकम्मस्स कहं संभवो हवेज ? इमो भण्णति[भा.२६६२] साली-धय-गुल-गोरस, नवेसु वल्लीफलेसु जातेसु।
पुण्ण दाणसड्डा, आहाकम्मे निमंतणया॥ घू-कस्स ति दानरुइणो अभिगमसहस्स वा नवो साली घरे पवेसितो ताहे दानसट्टो चिंतेति -पुव्वं जतीण दाउं पच्छा अप्पणा परिभोगं काहामित्ति आहाकम्मं करेज ।जहा सालीए एवं घृते गुडे गोरसे वा तुं बादिवल्लिफलेसु जातेसु पुण्णिनिमित्तं दाणसवाति आहाकम्मं काउं साहुणो निमतेज्ज ॥ तस्स य आहाकम्मस्स इमे दोसा[भा.२६३३] आहाकम्मे तिविहे, आहारे उवधि वसहिमादीसु।
आहाराकम्म, चउबिधं होइ असनादी ।। धू-आहाकम्मं तिविधं - आहारे उवधि वसहीए य । आदिसद्दो नामादिभेप्रदर्शनार्थ, उत्तरभेदप्रदर्शनार्थवा। आहाराहाकम्मंचउब्बिंधं असनादियं ॥ [भा.२६३४] उवही आहाकम्मं, वत्थे पाए य होइ नायव्वं ।
वत्थे पंचविधं पुण, तिविहं पुण होइ पायम्मि । खू- उवधिआहाकम्मं दुविधं - वत्थे पादे य । तत्थ वत्थे पंचविह - जंगियं भंगियं सणियं पत्तयं तिरीडपट्टच । पादे तिविहं - लाउय दारुय मट्टियापादं च । एतेसिं वक्खाणं पूर्ववत् ।।
[मा.२६६५] वसही आधाकम्मं, मूलगुणे चेव उत्तरगुणे य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org