SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-५८९, [भा. २६३१] चू-परिवयणं परिवातो अयसो अगुणकित्तणं इत्यर्थः । अहवा - इमो उवालंभो - [भा.२६३२] जुत्तं नाम तुमे वायएण गणिया व एरिसं काउं। आयरिएण व होउं, काऊणं किं च काहामो॥ खू-जुत्तमितियुज्यते योग्यंबा, नामशब्दः पादपूरणे, इदं, नेति निर्देशे, वाचको वाआयरियस्स वा होउं किं एरिसं काऊण जुञ्जति । अह तुब्धे चेव मज्जायरवखगा होतुं करेह तो अम्हे किं काहामो ॥ सीदंते वा इमो उवालंभो[भा.२६३३] अहवा न मज्ज जुत्तं, भदंत एयारिसाणि वोत्तुंजे । गुरुभत्ति-चोइतमणो, भणामि लजं पवहिऊणं ।। [भा.२६३४] वरतर मए सि भणितो, न यावि अन्ने पच्चुवालद्धे। छन्ने मम वेण्णप्पं, भणेज अन्नो पगासेंतो।। खू-अहंतेपच्छण्मे दोसपच्छायणं करेंतो भणामि, अन्नो पुणदोसकित्तणं करेंतो बहुजणमज्झे भणेज, तेन वरतरं मए सि भणितो ।। एवं भणिज्जंतो जति रूसेज तो इमं भण्णति[भा.२६३५] तुम्हे मम आयरिया, हितोवएसि त्ति तेन सीसोऽहं । एवं वियाणमाणा, न हुजुञ्जति रूसिउं भंते ॥ चू-जेण मे हितोवएसं देह तेन तुब्भे ममं आयरिया, हिओवदेसिणो त्ति काउं अहं वि सीसत्तणं मे पडिवण्णो । किं च - जो जेण जम्मि ठाणम्मि ठावितो दंसणे व चरणे वा, सो तंतओ चुतं तम्मि चेव काउं भवे निरिणो । एवं वियाणमाणा तुब्भे किं रूसह ॥ [भा.२६३६] एमेव सेसएसुवि, तस्सेव हितढ़िया बदागाढं। रागं कुसुंभओ मुयइन विहु अवकोइओ संतो ।। चू- एतं पायसो खिंसंत-सीदंते भणति । “सेसेसु वि” अणप्पज्झादिएसु तस्सेव गुरुस्स हियकृता वदे आगाद्धं । अहवा- एयं आगाढवयणं च भदंते भणिय, सेसेसु वि उवज्झायादिएसु हियट्ठता वदे आगाढं। चोदगाह • जाणंतेहिं गुरु कहं आगाढं भण्णति ? उच्यते - कुसुंभगो अविकोवितो रागं जहा न मुंचति तहा गुरु वि एगंते जाव फुडोवदेसेण न विकोवितो ताव अनायारसेवणं न मुंचति ।। किं चान्यत्[भा.२६३७] वत्थु वियाणिऊणं, एवं खिसे उवालभेजा वा। खिंसा तु निप्पिवासा, सपिवासो हो उवालंभो ।। धू-आयरिय-उवज्झायादिया खर-मउयसज्झा वा रायमाइइड्डि-मंता एते वत्थु जाणिऊण खिंसा उवालंभो वा पपुंजियव्वो । निहुँरं निण्हेहवयणं खिंसा, मउयसिणेहवयणं उवालंभो। [भा.२६३८] खिसा खलु ओमम्मी, खरसझे वा विसीयमाणम्मि। रायणिय-उवालंभो, पुव्वगुरु महिडिमाणी य॥ धू-ओमे खरसझे खिंसा पउज्जति । रातिणिओ आयरिओ जेठो वा पुव्वं गुरू आसी सोय कम्मभारिययाए पासत्थादीजातो, उन्निक्खंतो वा, रायादिमहिडिओ वा, अनिड्डिमं पिजो माणी, एतेसु उवालंभो पयुञ्जतिं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy