________________
६२
निशीथ-छेदसूत्रम् -२-१०/६०८
मासगुरु । खुड्डुओ आयरियं आगाढं वदति ङ्का । खुड्डओ वसभं । खुड्डो भिक्खु मास लघु । खुड्डुओ खुड्डयं मासलघु | अहवा - अन्यः प्रायश्चिततक्रमः । [भा.२६२४] पंचण्हायरियाई, चेया एक्कक्क हासणा अहवा।
राइंदियवीसंतं, चउण्ह चत्तारि वि विसिट्ठा ।।। चू- आयरिय वसभ भिक्खू थेरो खुड्डो य छेदादी वीसराइंदियाइ अंते एतेणं चेव चारणियप्पओगेणं चारेयव्वं । जत्थ जत्थ चउगुरुगं तत्थ तत्थ सुत्तणिवाओ दह्रव्यो। अहवा - पुब्बुत्ताण चउण्हं चउगुरुगंतवकालविसेसियं । अहवा- सव्वेसि अविसिटुं चउगुरुं ।। [भा.२६२५] जंचेव परट्ठाणे, आसायंतो उ पावए ओमं।
तंचेव य ओमो वि य, आशाइंतो वि रायणियं ॥ घू-परहाणं पर प्रधानं ज्येष्ठामित्यर्थः । जंसो ओमं आसादेंतोपावति, ओमो वितंचेवजेटुं आसादेंतो पावति ।। २६२५॥ [मा.२६२६] एएसामण्णयरं, आगाढं जो वदे भदंतारं ।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-असंखडयादयो दोसा, पक्खापरखग्गहणे य गच्छभेदो । कारणे भणेजा वि[भा.२६२७] वितियपदमणप्पज्झे, अप्पज्झे वा वएज्ज खिसंतो।
उवलंभट्ठा य तधा, सीयंते वा चदेजा हि॥ चू-अणवज्झोवा साहूभणेजा, अणवज्झोवा भदंतो भणेज्ज ।अप्पज्झो वा भणेज खिसणपरं भदंतं । सो आयरिओ बहुस्सुओजातिहीनो सीसपडिच्छए अभिक्खं जातिमावीहिं खिंसति, सो सुत्तत्थे उवजीविउंन सक्केति, ताहे तस्स जातिसरणाए खिंसं उवालंभंवा करेज्ज । जो आयरिओ जाइहीणो “अहं न नजामि"त्ति अन्ने साहू जातिमातिएहिं खिंसति ॥
तस्स अन्नापदेसेण इमा खिंसा[भा.२६२८] जातिकुलस्स सरिसयं करेहि न हि कोद्दवो भवे साली।
आसललियं वराओ,चाएति न गहभो काउं। चू-तुज्झ वि जं कुलं जाती वा तं अम्हेहिं परिन्नायं तो अपणो चेव जातिकुलं सरिसं करेहि । मा कोद्दवसमाणो होउं अप्पानं सालिसरिसं भण्णतु । नो वा गद्दभसमाणेहिं होउं जाती अस्सललितं काउं सक्कति ॥ विरूवेण खिंसमाणो इमं भण्णति[भा.२६२९] रूवरसेव सरिसयं, करेहि न हु कोद्दवो भवे साली।
आसललियं वराओ, चाएति न गद्दभो काउं ।। घू-वायगो-गणी, आयरिओ वा, जेण कतो तस्सिमा खिंसा[भा.२६३०]अह वायगो त्ति भण्णाति, एस किर गणी अयं च आयरिओ।
सो वि मण्णे एरिसओ, जेण कओ एस आयरिओ।। घू-इमो उवालंभो खिंसते । सीतते वा[भा.२६३१] जाती-कुलस्स सरिसं, करेहि मा अप्पवेरिओ होहि । ___ होज्ज हु ते परिवातो, गिहि-पक्खे साहु-पक्खे य ।।
For Private & Personal Use Only
Jain Education International
___www.jainelibrary.org