________________
६४
निशीथ-छेदसूत्रम् -२-१०/६०९
मू. (६०९) जे भिक्खू भदंतं फरुसं वयइ, वयंत वा सातिजति ।। [भा.२६३९] जंलहुसगं तु फरुसं, बितिओद्देसम्मि वण्णितं पुव्वं ।
ते चेव निरवसेसं, दसमुद्देसम्मि नायव्वं ।। चू-जहा बितिओद्देसे फरुसंतहा इहं पि उस्सग्गऽववातेहिं वत्तव्वं । नवरं - इह आयरिये सुत्तनिवाओ॥
मू. (६१०) जे भिक्खू भदंतं आगाढं फरुसं वयइ, वयंतं वा सातिजति ।। [भा.२६४०] एसेव गमो नियमा, मीगसुत्ते वि होति नायव्वो।
आगाढ-फरुसगम्मि, पुब्वे अवरम्मिय पदम्मी ।। खू-जो एतेसु दोसु पुबुत्तेसु सुत्तेसु गमो सो चेव इह मीसगसुत्ते गमो दट्टब्यो । नवरं - संजोगपच्छित्तं भाणियब् ॥
मू. (६११) जे भिक्खू भदंतं अन्नयरीए अचासायणाए अचासाएति, अवासाएंतं वा सातिजति।।
धू- दसासु तेत्तीसं आसादणा भणिता, तासि अन्नतराए आसादणाए आसादेति । आङित्युपसर्गो मर्यादावाचकः “सद्" विसरणगत्यवसानेषु । गुरुं पडुन विनयकरणे ज फलं तमायं सादेतीति आसादना । सा य आसादणा चउबिहा[भा.२६४१] दव्वे खेते काले, भावे आसायणा मुणेयव्वा ।
एएसिं नाणत्तं, वोच्छामि अहानुपुब्बीए॥ चू-चउण्ह दव्वादियाण इमा वखा[भा.२६४२] दब्वे आहारादिसु, खेत्ते गमणादिएसु नायव्वा ।
कालम्मि विवञ्चासे, मिच्छा पडिवजा भावे ।। घू- दब्बे आहारादिएसु । सेहे रातिणिएण सद्धिं असनं वा पानं वा खाइमं वा साइं वा आहारेमाणे तत्थ सेहतराए खद्धं खद्धं आहारेति । सेहेराइणिएण सद्धिं असनंवा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता तं रातिनियं अनापुच्छित्ता जस्स इच्छेत्ति तस्स खद्धं खद्धं दलयति। आदिग्गहणाओ वत्थादिया गुरुणो अदंसियापडि जति । खेत्तेपुरतोपासतो मग्गओ वा आसन्नं गमणं करेति, आदिग्गहणातो चिट्ठणनिसीयणादी आसन्ने करेति । कालम्मि विवचासो नाम सेहो रातिनियस्स रातो वा वियाले वा वाहरमाणस्स अपडिसुणेत्ता भवति । विणयेण पडिंसुणेयव्वं । तस्स पुण विनएण अपडिसुणेमाणस्स उस्सुत्तं भवति, तेन विवचासो भवति । भवे जं गुरू भणतितं न पडिवज्जति, अपडिवजंतेय मिच्छा भवति । [भा.२६४३] काले उ सुयमाणे, अपडिसुणेतस्स होति आसयणा ।
मिच्छादिफरुसभावे, अंतरभासा य कहणा य॥ चू-“काले "त्ति रातो वा वियाले वा गुरुणो वाहरेतस्स सुणेतो वि असुणेतो विव अच्छति। एसा कालासादणा । इदानि भावासादणा - मिच्छा पडिवत्तितो भावेत्ति हिसित्ति वत्ता, किं तुम ति वा, फरुसंभणाति, गुरुणो वा धम्मकहं कहेंतस्स अंतरभासा एसा भावासायणा ।।
दव्वादिएसुचउसु वि इमो अविनयदोसो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org