________________
४७
उद्देशक ः ९, मूलं-५८४, [भा. २५२५]
पुव्वे अवरे य पदे, दुविहे उवहिम्म वि तहेव ॥ चू-दुविहो उवही - ओहीओ उवग्गहितो । तत्थ विएसेव गमो वत्तव्यो।
मू. (५८५) जे भिक्खू नो खत्तियाणं मुदियाणं मुद्धासित्ताणं दुवारियं भत्तं वा पसुभत्तं वा भयग-भत्तं वा बल-भत्तं वा कयग-भत्तं वा हय-भत्तं वा रय-भत्तं वा कंतार-भत्तं वा दुभिक्खभत्तं वा दमग-भत्तं वा गिलाण-भत्तं वा वदलिया-भत्तं वा पाहुण-भत्तं वा पडिग्गाहेइ, पडिग्गाहेंतं वा सातिजति।। [मा.२५२६] रन्नो दुवारमादी, भत्ता वुत्ता य जत्तिया सुत्ते ।
गहणागहणे तत्थ, दोसा उ इमे पसज्ज॑ति ।। [भा.२५२७] दोवारियपुब्बुत्ता, बलं पयादी पसु हयगयादी |
सेवग-भोइगमादी, कयऽकयवित्ती नव पुराणा वा ॥ [भा.२५२८] कंतार-निग्गताणं, दुब्भिक्खे दमग वरिसवद्दलिया ।
पाहुणग अतिहियाए, सिया य आरोग्गसालितरं ।। चू- दोवारिया दारपाला । बलं चउविहं-पाउक्कबलं आसबलं हत्थिबलं रहबलं । एतेसिं कयवित्तीण वा अकयवित्तीण वा णावालग्गाण वा जं रायकुलातो पेट्टगादि भत्तं निग्गच्छति । कंताराते अडविनिग्गयाणं भुक्खत्ताणं जंदुभिक्खे राया देति तंदुभिखभत्तं, दमगा रंका तेसिं भत्तं दमगभत्तं, सत्ताहवद्दले पडते भत्तं करेति राया अपुव्वाणं वा अविधीण भत्तं करेति राया। अहवा - रन्नो को ति पाहुणगो आगतो तस्स भत्तं आदेसभत्तं, आरोग्गसालाए वा "इतरमि" तिविणावि आरोग्गसालाए जं गिलाणस्स दिज्जति तं गिलाण-भत्तं ।। [भा.२५२९] भद्दो तन्निस्साए, पंतो घेप्पंत दडणं भणति।
अंतो घरे न इच्छह, इह गहं दुट्ठधम्म त्ति ॥ [भा.२५३०] भत्तोवहिवोच्छेयं, निब्विसिय चरित्त-जीवभेदं वा ।
एगमनेगपदोसे, कुजा पत्थारमादीणि ॥ [भा.२५३१] तेसु अगिण्हतेसू, तीसे परिसाए एवमुप्पख्ने ।
को जाणति किं एते, साहू घेत्तुंन इच्छंति॥ [भा.२५३२] दुविहे गेलण्णम्मी, निमंतणा दव्वदुल्लभे असिवे ।
ओमोयरियपदोसे, भए व गहणं अनुन्नातं ।। मू. (५८६) जे भिक्खू रन्नो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाइं छद्दोसाययणाई अजाणिय अपुच्छिय अगवेसिय परं चउराय-पंचरायाओ गाहावति कुलं पिंडवायपडियाए निक्खमति वा पविसति वा निक्खमंतं वा पविसंतं वा सातिञ्जति, तंजहा-कोट्टागार-सालाणि वा भंडागारसालाणि वा पाण-सालाणि वा खीर-सालाणि वा गंज-सालाणइ वा महानस-सालाणि वा।।
चू-“इमे"त्ति प्रत्यक्षीभावे, षडिति संख्या, दोसाणं आययणं ठाणं निलए त्ति, अविज्ञाय भिक्षायै प्रविशति, चतुरात्रात् परतः, आदेशेन वा पंचरात्रात् परतः का, सपरिखेवातो अंतो पविसति, अंतातो वा बाहिरियं निग्गच्छति, धण्णभायणं कोट्ठागारो, “भांडागारो" - हिरण्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org www