________________
उद्देशक : ९, मूलं-५८२, [भा. २५१३]
एक्कथं पि य दुविधं, सट्ठाणे चेव परठाणे॥ चू-रन्नो अंतेपुरं तिविधं - एहसियजोव्वणाओ अपरिभुज्जमाणीओ अच्छंति, एयं जुण्णंतेपुरं । जोव्वणयुत्ता परिभुञ्जमाणोओ नवंतेपुरं । अप्पत्तजोव्वणाण रायदुहियाण संगहो कन्नतेपुरं । तं पुण खेत्ततो एक्कोकं दुविधं - सट्ठाणे परहाणे य । सट्ठाणत्थं रायघरे चेव, परट्ठाणत्यं वसंतादिसु उज्जाणियागयं ॥ [भा.२५१४] एतेसामननतरं, रन्नो अंतेउरंतु जो पविसे।
सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ [भा.२५१५] दंडारखिय दोवारेहि वरिसधर-कंचुइजेहिं ।
नितेहि अनितेहि य, वाघातो चेव भिक्खुस्स ।। धू- एतीए गाहाए इमं वक्खाणं[भा.२५१६] दंडधरो दंडारक्खिओ उ दोवारिया उ दारिद्वा ।
वरिसधर-बद्ध-चिप्पिति, कंचुगिपुरिसा तु महतरगा।। चू-दंडगहियग्गहत्थो सव्वतो अंतेपुरं रक्खइ।रन्नो वयणेण इत्थिं पुरिसंवाअंतेपुरंनीनेति पवेसेतिवा, एस दंडारक्खितो।दोवारिया दारेचेव निविठ्ठा रक्खंति । वरिसधराजेसिजातमेत्ताण चेव दोभाउयाच्छेज्नं दाउणं गालिता ते वड्डिता | जातमेत्ताण चेद जेसिं मेलिंतेहिं चोतिआ ते चिप्पिसा । रन्नो आणत्तीए अंतेपुरियसमीवं गच्छंति, अंतेपुरियाणत्तीए वा रन्नोसमीवं गच्छंति ते कंचुइया ।जे रन्नो समीवं अंतेपुरियं नयंतिआनेति वा रिउण्हायण्हातंवा कहं कहेंति, कुवियं वा पसादेति, कहेंति यरन्नो, विदिते कारणे अन्नतो विजं अग्गतो काउंवयंति, ते महतरगा॥ अन्ने य इमे दोसा[भा.२५१७] अन्ने वि होंति दोसा, आइण्णे गुम्मरयणइत्थीओ।
तन्नीप्साए पवेसो, तिरिक्ख-मणुया भवे दुट्ठा । [भा.२५१८] सद्दाइ इंदियत्थोवओगदोसा न एसणं सोधे ।
सिंगारकहाकहणे, एगतरुभए य बहु दोसा॥ धू-तत्थ गीयादिसद्दोवओगेण इरियं एसणं वान सोहेति, तेहिं पुच्छितो सिंगारकहं कहेज, तत्थ य आयपरोभयसमुत्था दोसा । इमे परट्ठाणे[भा.२५१९] बहिया वि होति दोसा, केरिसिया कहण-गिण्हणादीया।
गब्बो बाउसियत्तं, सिंगाराणं च संभरणं ॥ __च-उज्जाणादिठियासुकोइसाधूकोउगेणगच्छेत, तेचेवपुत्ववणियादोसा, सिंगारकहाकहणे वा गेण्हणादिया दोसा, अंतेपुरे धम्मकहणेण गव्वंगच्छेज, ओरालसरीरोवा गव्वंकरेज, अंतेपुरे पवेसे उब्भातितोऽम्हि हत्थपादादिकप्पंकरेते बाउसदोसा भवंति, सिंगारेयसोउंपुव्बरयकीलिते सरेज । अहवा - ताओ द8 अप्पणो पुव्वसिंगारे संभरेज्ज, पच्छा पडिगमणादि दोसा हवेज ।। [मा.२५२०] बितियपदमणाभोगा, वसहि-परिक्खेव सेज्ज-संथारे।
हयमाई दुट्ठाणं, आवतमाणाण कञ्जे व ।। चू-अनाभोगेणपविट्ठो।अहवा-अंतेपुरंपरट्ठाणत्थं साधुणान नातं- “एयाओअंतेपुरिओ"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org