________________
पीठिका - [भा. ११७]
संघट्टन परितावण, लहुगुरु अतिवायणे मूलं ॥
चू. छक्कायत्ति पुढवादी - जाव-तसक्काइया । चउसु त्ति, एएसिं छण्हं जीवनिकायाणं चउसु पुढवादिवाउक्काइयंतेसु संघट्टणे लहुगो, परितावणे गुरुगो, उद्दवण चउलहुगा । परित्तवणस्सइकाइए वि एव चेव । साहारणवणस्सतिकाइए संघट्टणे मासगुरुं, परितावणे ङ्क उद्दवणे ङ्का | संघट्टण-परितावणे ति वयणा । सुत्तत्थोलहुगुरुगा इति चउलहुं चउगुरु च गहितं सेसा पच्छित्ता अत्थतो दट्ठव्वा । पंचिंदिय संघट्टणे छगुरुगा, परितावेइ छेओ, उद्दवेति मूलं । दोसु अणवट्टी, तिसु पारंची। एस अक्खरत्तो । इमो वित्थरओ अत्थो । पुढवि - आउ-तेउवाउ-परित्तवणस्सतिकाए य एतेसु संघट्टणे मासलङ्क, परितावणे भासगुरुं, उद्दवणे ङ्क | अनंतवणस्सतिकाये संघट्टणे मासगुरुं, परितावणे ङ्क, उद्दवणे ङ्क ।
एवं बेईदिए चउलहु आढत्तं छल्लहुएट्ठाति । तेइंदिएसु चउगुरु आढत्तं छग्गुरुए द्वाति, चरिदियाण छल्लहु आढत्तं छेए द्वाति पंचंदियाण छग्गुरुगाढत्तं मूले द्वाति, एस पढमा सेवणा । अतो परं अभिक्खासेवणाए हेट्ठा ट्ठाणं मुच्चति, उवरिक्कं वह्निजति । पुढवाति- जावपरित्तवणस्सइकाइयाण बितियवाराए मासगुरुगाति चउगुरुगे द्वाति, एवं जाव - अट्टमवाराए चरिमं पावति, नवमवाराए परितावणे चेव चरिमं, दमवाराए संघट्टणे चेव चरिमं, एवं सेसाण वि सङ्घाणातो चरिमं पावेयव्वं । एस कोहो भणिओ । सेसकसाएसु वि यथा संभवं भाणियव्वं । कसाय त्ति दारं गयं ॥ इयाणिं कह तति दारं
[ भा. ११८]
४९
-
-
इत्थिकहं भत्तकहं, देसकहं चेव तह य रायकहं ।
एता कहा कहते, पच्छिते मग्गणा होति ॥
चू. पच्छद्धं कंठं । इत्थिकह त्ति दारं । इत्थीण कहा इत्थिकहा । सा चउव्विहा इमा[ भा. ११९] जातीकहं कुलकहं, रूवकहं बहुविहं च सिंगारं ।
एता कहा कहिते, चतुजमला कालगा चतुरो ।।
चू. एता इति जातिमादियाओ । चउजमल त्ति चत्तारि "जमला" मासट्ठविज्रंति । माससामण्णे किं गुरुगा लहुगा ? । भन्नति, "कालगा" कालगत्ति गुरुगा मासा । तेहिं चउहिं मासेहिं चउगुरग त्ति भणियं भवति । एरिसगा चउगुरुगा चउरो भवंति । जाइकहाए चउगुरुं, कुलकहाए चउगुरु, रूवकहाए चउगुरुं, सिंगारकहाए चउगुरं । एवं चउरो। जातीए तवकालेहिं लहुगं, कुले कालगुरुं तवलहुगं, रूवे तवगुरुगं काललहुं, सिंगारे दोहिं वि गुरुं ।
-
अहवा चत्तारि जमला जातिमातिसु भवंति के ते कालगा चउरो चउगुरुगं ति भणियं भवति ? तवकालविसेसो तहेव । अहवा चउरो त्ति संखा, जमलं दो, ते य तवकाला, तानि तवकाला जुयलाणि चउर त्ति भणियं भवति । कालगा इति बहुवयणा चउगुरु, ताणि चउगुरुगाणि चउरो । अग्गद्धस्स चक्खाणगाहा इमा
[ भा. १२० ] माति - समुत्था जाती, पिति-वंस कुलं तु अहव उग्गादी ।
वण्णा SS कित्ति य रूवं, गति - पेहिति-भास सिंगारे |
चू. माउप्पसादा रूवं भवति, जहा सोमलेराण, एवं जा कहा सा जाइकहा। पिउपसादा
15 4
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org