________________
निशीथ-छेदसूत्रम् -१.
___ कोधुप्पादणमेव तु, पढमं एक्कारस पदानि॥ घू. अप्पत्तिय पदं आदि काउं जाव पंतावणं तव पंचप्पदा । एते असंपत्ति-संपत्तिपदेहि गुणिता दसभवंति। एयं दिण्ह विआदेसाणं सामण्णं । इमं पढमादेसेवइसेसयंकोहउपायणमेव उ पढमं, एतेण सहिता एक्कारस पदा भवंति सेसं कंठं॥एवं कोवि अहिकरणं काउं[भा. ११४] तिव्वाणुबद्धरोसो, अचयंतो धरेत्तु कुसलपडिसिद्धं ।
तिण्हं एगतराए, वचंते अंतरा दोसा॥ चू. तिब्बो अणुबद्धो गृहीत्वेत्यर्थः । तिव्वेण वा रोसेण अणुबद्धो अप्पा जस्स सो तिव्वाणुरोसबद्धो । अचएंतो असकंतो धरेत्तुमिति खमिउं । भावकुसला तित्थकरा, पडिसिद्धो निवारितो, कोह इति वयणंदट्ठव्वं । एवं सोतेण तिव्वेण रोसेण अणुबद्धो।जेणसे सह अहिकरणं समुष्पन्नं तं पासितुमसक्तो गणातोवच्चितुमारद्धो। तिण्हमेगतरापत्तिं वक्खमाणं । अंतरा इति मूलगणातोनिग्गयस्सअन्नंअगणंअपावेंतस्सअंतरंभवति।दोस इति विराहणा।। तिण्हमेगतराए त्ति पदस्स वक्खा[भा. ११५] संजमआतविराघणा, उभयं वा ततियगंच पच्छित्तं ।
नाणादितिगंवा वि, अणवत्थादि तिगं वा वि ।। चू. संजमो सत्तरसविहो, तस्स एगभेयस्सवा विराहणंकरेति।आतइति अपा, तब्बिराहणं वा वाल-क्खाणु-कंटादीहिं वा । उभयं नाम संजमो आया य । विराहणा सद्दो पत्तेगं । अहवा तिगं नाण-दसण-संजमविराहणाणं तिगं, से पच्छित्तं भवति।अहवातिगंनाणविराहणा सुतत्थे अगेण्हंतस्स विस्सरियं अपुच्छंतस्स, दंसणविराहणा अपरिणतो चरगादीहिं दुग्गाहिज्जति, चरित्तविराहणा एगागी इत्थिगम्मो भवति ।
__ अहवा तिगं, अणवत्थादी तिगं वा वि एवं सो गणाओ निग्गओ, अन्नोवि साहू चिंतेति अहं पि निग्गच्छामि, अणवत्थीभूतो गच्छधम्मो । न जहा वाइणो तहा कारिणो मिच्छत्तं जणेति अहिणवघम्माणं । विराहणा आयसंजमो । आयविराहणा खाणु-कंटगादीसु । संजमविराहणा इमा[भा. ११६] अहवा वातो तिविहो, एगिदियमादी-जाव-पंचिंदी।
पंचण्ह चउत्थाई, अहा एक्कादि कल्लाणं ।। चू.अहवत्ति विकप्पदरिसणे।अवादोदोसो।तिविहो त्तिएगिदियवातो, विगिलिंदियावातो, पंचेदियावातो। अहवा “वातो तिविहो" त्ति पच्छित्तवातो तिविहो । सो य एगिदियादि जाव पेंचेंदिएस वातातिएस भवति सो इमो। पंचण्ह त्ति एगिंदिया-जाव-पंचेंदिया, चउत्यादि ति चउत्थं आदि काउं-जाव-बारसमं । एगिदिए चउत्थं । बेइंदिए छटुं । तेइंदिए अट्ठमं । चउरिदिए दसमं । पंचेंदिए बारसमां । एक्को आएसो । अहवा एगिदिए एगकल्लाणयं-जाव-पंचिंदिए पंचकल्लाणयं । वितिओआदेसो । एतेसुजो एगिदिएसुपच्छित्तावाओ सो जहण्णो । विंगलिंदिएसु मज्झिमो । पंचेंदिएसु उक्कोसो । एस तिविहो पाच्छत्तावाओ । एए दो आदेसा । दाणपच्छित्तं भणितं ।। अहवा दो एए । इमो ततिओ आवत्ति पच्छित्तेण भण्णति[भा. ११७] छक्काय चउसु लहुगा, परित्त लहुगा य गुरुग साधारे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org