________________
उद्देशक : ८, मूलं-५६१, [भा. २४१८]
दोसीण दुबलाणि य, सयणादि असक्कता एण्हि ।। चू-परिच्छा नाम तुलणा। सा भण्णति-पुत्वं तुममनहा दब्वादिएसु उचिया, इयाणि पचतियाए अन्नहा । पुवं अनुष्पए खीरादिपेजाओ इस्थिया (इच्छिया] पायरासा-पढमालिया त्ति वुत्तं भवति, इदानि सा नस्थि मज्झण्हेभिक्खं अडित्ता पारेयचं। उदुवः सयणभूमीए, इक्कड कहिणादिसंधारगेसु वासासु आसणं।
पुवं आसंसादिस इदानिं उडुबद्धाए निसज्जाए वासासु नं संथारग-भिसिगादिएसुं । पुव्वं तुन्झ वस्थपाउरणा महद्धणमुल्ला सण्हा य प्रासि, इयाणिं ते अमहद्धणमुल्ला थूलकडाय। पुव्वं ते रुप्प-सुवण्णादिसु भोयणं, इदानि तेलाउ-कमढादिसु । आहारो वितेपुव्वं नेहावगाढे रिउक्खमो अनुकूलो य, इदानिं ते वोसीणो निब्बलो असंस्कृतः । एण्हि सयणादिया वि असंस्कृता ।
"एण्हि" ति-इदानि ॥ [भा.२४१९]पडिकारा य बहुविधा, विसयसुहा आसि तेन पुण एण्हि ।
चंकमणण्हाण धुवणा, विलेवणा ओसहाइंच ॥ चू-पडियारा नाम सरीरसंस्कारा, चंकमणादि विविधरोगोवसमणियओसहाणि । एवं दब्वे गतं ।। इमं खेत्ते. [भा.२४२०]अद्धाण दुक्ख सेज्जा, सरेणु तमसा य वसधिओ खित्ते ।
परपातेसु गयाणं, वुत्थाण व उदु-सुहघरेसु ॥ चू- मासकप्पे पुण्णे अद्धाणं निरनुवाणएहिं । दुक्खकारियाओ सेज्जाओ रेणुकजवाओ, अजोतिकडाओतमसाओ, एवं पव्वज्जाए । गिहवासे पुन तुमंसिवियादिएहिं आसादिएहिं जाणेहिं उद वातणिवातेसुय हरितोवलित्तेसु य ऊसिता, कहं पव्वजाए घिति करेजह ।। [भा.२४२१) आहारादुवभोगो, जोग्गो जो जम्मि होइ कालम्मि।
सो अन्नहा न य निसिं, अकालऽजोग्गो य हीणोय ॥ चू-आहारादिओ उवभोगो जो जम्मि काले जोग्गो सो पवनाकाले अन्नहा विवरीतो । निसिं च जावजीवं न भोत्तव्यं, दिया वि वेलातिकमे लब्भते, अजोग्गो अननुकूलो, सो विहीणो ओमोदरियाए । एण्हि भावे[भा.२४२२] सब्बस्स पुच्छणिजा, न य पडिकूलेइ सइरमुइतत्था ।
खुड्डी वि पुच्छणिज्जा, चोदण-फरुसादिया भावे॥ चू-गिहवासे राओ पञ्चुट्टिता मुहसलिलादिएहिं सव्वस्स पुच्छणिज्जा आसी, गिहवासे न ते कोति पडिकूलं करेति, आगमगमादिएहिं य “सतिर" मिति सेच्छा, "उदित" मिति भाविया, इदाणी ते खुड्डी वि पुच्छणिज्जा । असामायारिकरणे फरुसवयणेहिं चोतिजिहिसि । सव्वं सोढर्च ।। इमं संखेवओ भण्णति[भा.२४२३]जा जेन व तेन जधा, व लालिता तंतहण्णहा भणति |
सोताइ-कसायण य, जोगाण य निग्गहो समिती ।। सू-सुहभाविताअन्नहाभण्णति, न दुक्खभाविता ।सोयादिमिंदियाणंसदानिग्गहो कायव्यो, कोहादिकसाया जेयव्वा, मणादि अप्पसत्थाण जोगाण निग्गहो कायव्यो, इरियादिसमित्तीसुअ
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only