SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ २८ निशीथ - छेदसूत्रम् - २८/५६१ कहिता कहित उवडिये, असंकइत्थीसिमा जयणा || चू- अड्डाइय जोयण अंतरे जस्स अन्नं वसिमं नत्थि तं छिन्नमडंबं सा असंकणित्थी धम्मे कहिते अकहित वा पञ्चजं उवडिता, तत्थिमा जयणा अप्पणी दव्वतो तुलणा ।। [ भा. २४१२ ] आहारादुप्पादण, दव्वे समुतिं व जाणते तीसे । जति तरति नित्तु खेत्ते, आहारादीणि वऽद्धाणे ।। चू-दव्वतो जति आहारं उवहि सेज्जं वा तरति उप्पाएतुं समुइ नाम- जो ती से सभावो भुक्खालू सीयालू । जति य तं पढमालियादि संपाडेउं सक्केति, महुरादि पाणगं वा एयाणि उप्पाएउं सक्केति, ततो पव्वावेति । खेत्ततो जइ अद्धाणं नेउं तरति, जति य अद्धाणे आहारादी उप्पाएउं सत्तो ।। [भा. २४१३] गिम्हातिकालपाणग, निसिगमणोमेसु वा वि जति सत्तो । भावे कोधादि जई, गाहे नाणे य चरणे य ॥ चू-कालतो जति गिम्हकाले रिउक्खमं पाणगं पवायवसही य आदिसद्दातो सीतकालादिसु यजं तम्मि रिउम्मिदुल्लभं तं जति उप्पाएतुं सत्तो, रातो वा जति सत्तो नेउं, ओमे वा जति आहारुप्पादणं काउं सत्ती, भावे जति अप्पणो कोहादियाणं जयं काउं सत्तो, रत्तस्स वा जयं कारावेउं सत्तो । नाणचर्णाणि वा जति सत्ती अनिव्वेएण गाहेउं, चक्कवालसामायारिं च गाहेउं जइ सत्तो ।। [ भा. २४१४] गुरुगणिणिपादमूलं, एवमपत्ताए अप्पुतुलणाए । आवकधसमत्थो वा, पव्वावे एतरे भयणा ॥ चू- जो वा जावज्जीवं समत्थो वट्टावेउं सो नियमा पव्वावेति, इयरो असमत्थो य, तस्स भयणा । जइ से अन्नो वट्टावगो अत्थि तो पव्वावेति । अह नत्थि न पव्वावेइ । एसा भयणा ।। [भा. २४१५] अब्भुजतमेगतरं, पडिवजिउ कामो सो वि पव्वावे । सिद्धि, एमेव अलद्धिजुत्तो वि ।। चू- अब्भुजियमरणं परिन्नादि, अब्भुजिय- विहारो जिणकप्पादि । एवं एगतरं अब्भुज्जतिविहारं पडिवजितुकामो । इत्थिया य उवट्टिया पव्वज्जं । जति अन्नो गणे गणी सलद्धी अत्थि ती परियट्टियव्वा ते ताहे तं तस्स अप्पेउं अप्पणा अब्भुज्जविहारं पडिवज्जति । अह नत्थि अन्नो वट्टवगो ताए नो अब्भुजयविहारं पडिवज्जइ । तं परियट्टति । किं कारणं ? अब्भुजियविहारातो तस्स विधिपरियट्टणे बहुतरिया निजरा। अलद्धिजुत्तो वि अन्नवट्टावगसंभवे पव्वावेति, इयरहा नो । [ भा. २४१६ ] पव्वावणिज्ज-तुलणा, एमेवित्थ तदिक्खणा होति । अविदिति-तुलणाउ परे, उवट्ठित तुलणा य आतगता ।। - जो पव्वावणिजो तस्स वि एसेव दव्वादिया चउव्विहा तुलणा कज्जति । चोदग - आह - जति ता तस्स माता वा भगिनी वा तो सो तस्सा समुई जाणाति चेव, किं तुलित ? उच्यते कताइ सो खुड्डलओ चेव तेसिं मज्झाओ फिडितो तो न जाणइ, एवं परे अविदिते तुलणा भवति । जस्स पुण सुह-दुह कोहादिया समुती नज्जति तस्स नत्थि तुलणा । तम्मि उवट्ठि आयतुलणा भवति ।। तस्स पव्वावणिज्जस्स इमा तुलणा भवति [भा. २४१७] पारिच्छ पुच्छमण्णह, कायाणं दायणं च दिक्खा य । तत्थेव गाहणं पंथे, नयनं अप्पाय इत्तरिया ।। [ भा. २४१८] पेज्जाति पातरासे, सयणासणवत्थ पाउरणदव्वे । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy