SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ १८ निशीथ-छेदसूत्रम् -२-८/५६१ जे भिक्खू विहरेज्जा, अहवा वि करेज सज्झायं ।। धू-भयणपदा-चउब्मंगो पुव्वुत्तो। [भा.२३४७] असनादी वाऽऽहारे, उच्चारादि य आचरेज्जाहि । निदुरमसाधुज्जुतं, अन्नतरकधं च जो कहए। [भा.२३४८] सोआणा अणवत्यं, मिच्छत्त-विराधनं तहा दुविधं । पावति जम्हा तेणं, एए तु पदे विवज्जेज्जा ।। खू-दिढे संका, भोइगादि, जम्हा एते दोसा तम्हा न कप्पति विहाराद काउं॥ कारणे पुण करेजा[भा.२३४९] वितियपदमणप्पज्झे, गेलण्णुसग्ग-रोहगऽद्धाणे । संभम-भय-वासासु य, खंतियमादी य निक्खमणे ॥ धू-अणप्पज्झो सो सव्वाणि विहारादीणि करेन्ज ।। इदानि 'गेलण्णे'[भा.२३५०] उद्देसम्मि चउत्थे, गेलण्णे जो विधी समक्खाओ। सो चेव य बितियपदे, गेलण्णे अट्टमुद्देसे ॥ घू-इदानि “उवसग्गे"त्ति तत्थिमं उयाहरणं[भा.२३५१] कुलवंसम्मि पहीणे, सस-भिसएहिं तु होइआहरणं । सुकुमालिय-पव्वजा, सपञ्चवाया य फासेणं ।। धू- इहेव अङ्गभरहे वाणारसीणगरीए वासुदेवस्स जेट्ठभाओ जरकुमारस्स पुत्तो जियसत्तू राया । तस्स दुवे पुत्ता ससओ भसओ य, धूया य सुकुमालिया । असिवेण सव्वम्मि कुलवंसे पहीणे तिन्नि वि कुमारगा पव्वतिता । सा य सुकुमालिया जोव्वर्ण पत्ता । अतीवसुकुमाला रूववतीयाजतो भिक्खादिवियारे वच्चइ ततो तरुणजुआणा पिट्टओ वच्चंति। एवं सा वदोसेण सपञ्चवाया जाया। एतीए गाहाए इमाओ वक्खाणगाहाओ[मा.२३५२] जियसत्तु-नरवरिंदस्स, अंगया सस-भिसोय सुकुमाला । धम्मे जिनपन्नत्ते, कुमारगचेव पब्वइया । [भा.२३५३] तरुणाइण्णे निचं, उवस्सए सेसिगाण रक्खट्टा । गणिणि गुरुणो उ कहणं, वीसुवस्सए हिंडए एगो।। धू-तं निमित्तं तरुणेहिं आइण्णे उवस्सगे सेसिगाण रक्खणट्ठा गणिणी गुरुण कहेति । ताहे गुरुणा ते सस-भिसगा भणिया-संरक्खह एयं भगिणिं । ते घेत्तुं वसुंउवस्सए ठिया । ते य बलवं सहस्सजोहिणो । ताणेगो भिक्खं हिंडति एगो तं पयत्तेण रक्खति । जे तरुणा अहिवडंति ते हयविहए काउं घाडेति । एवं तेहिं बहुलोगो विराधितो ।। तत्थ उ तरुमिणिणगरीए पंचसताहिं साहूहि ठिता सपक्खोमाणंच[मा.२३५४] हंतविहतविपरद्धे, बण्हिकुमारेहि तुरमिणीनगरे । किं काहिति हिंडतो, पच्छा ससओ व भिसओ वा॥ [मा.२३५५] चक्की वीसतिभागं, सव्वे विय केसवाओ दसभाग। ___ मंडलिया छडमार्ग, आयरिया अद्धमद्धेणं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy