________________
उद्देशक : ८, मूलं-५६१, [भा. २३४१] वा एगो इत्थीए सद्धिं विहारं वा करेइ, सज्झायं वा करेइ, असनं वा पानं वा खाइमं वा खाइमं या आहारेइ, उच्चारं वा पासवणं वा परिट्ठवेइ, अन्नयरं वा अनारियं निगुरं अस्समणपाओग्गं कह कहेति, कहेंतं वा सातिजति ॥
चू- एगो साहू एगाए इस्थियाए सद्धिं समाणं, गामाओ गामंतरो विहारा । अहवा-गतागतं चंकमणं सज्झायं करेति, असणादियं वा आहारेति, उच्चार-पासवणं परिद्ववेति । एगो एगित्थीए सद्धिं वियारभूमिं गच्छति । अनारिया कामकहा निरंतरं वा अप्रियं कहं कहेति कामनिदुरकहाओ । एता चेव असमणपायोग्गा । अथवा - देसभत्तकहादी जा संजमोवकारिका न भवात सा सव्वा असमणपाउग्गा॥ [भा.२३४२] आगंतारागारे, आरामागारे गिहकुला वसहे ।
पुरिसिस्थि एगनेगे, चउक्कभयणा दुपक्खे वि॥ चू-एगेएगित्थीए सद्धिं, एगेअनेगित्थीए सद्धिं, अनेगा एगित्थीए सद्धिं, अनेगाअनेगित्थीए सद्धिं ॥ [भा.२३४३] जा कामकहा सा होतऽनारिया लोकिकी व उत्तरिया
निडर मल्लीकहणं, भागवतपदोसखामणया। धू-तत्थ लोइया-नरवाहणदंतकथा । लोगुत्तरिया-तरंगवती, मलयवती, मगधसेनादी । निगुरं नाम "भल्लीधरकहुणं" - एगो साधू भरुकच्छा दक्खिणापहं सत्येण यातो य भागवएण पुच्छितो किमेयं भल्लीघरं ति? तेन साहुणा दारवतिदाहातो आरब्भं जहा वासुदेवो य पयाओ, जहा य कूरचारगभंजणं कोसंवारण्णपवेसो, जहाजरकुमारागमो,जहय जरकुमारेणं भल्लिणा हओयाएवंभल्लीघरुप्पत्ती सव्वा कहिया । ताहे सो भागवतो पदुट्ठोचिंतेति-जइएयं न भविस्सति तो एस सभणो घातेयव्यो । सो गओ दिट्ठो यऽनेन पादे भल्लीए विद्धो । ताहें आगंतूण तं साहुं खामेति भणति य मए एवं चिंतियमासी तं खमेजासि । एवमादी निदुरा । एवमादि पुरिसाण वि ता न जुजेति कहिउं, किमुवा एगित्थियाणं॥ [भा.२३४] अवि मायरं पि सद्धिं, कधातु एमागियस्स पडिसिद्धा।
किं पुन अनारयादी, तरुणित्थीहिं सह गयस्स ॥ धू- माइभगिणिमादीहिं अगमम्मित्थीहिं सद्धिं एगानिगस्स धम्मकहा वि काउंन वट्टति । किं पुन अण्णाहिं तरुणित्थीहिं सद्धिं । [भा.२३४५] अन्ना वि अप्पसत्था, थीसुकधा किमु अनारिय असमा।
चंकमण-ज्झाय-भोयण, उच्चारेसुंतु सविसेसा॥ धू-अन्ना इति धम्मकथा, अविसदाओ सवेरग्गा, सा वित्थीसु एगागिणियासु विरुद्धा, किं पुनअनारिया, अनारियाण जोग्गाअनारिया, साय कामकहा, असभाजोग्गा असब्मा।अहवाअसब्या जत्थ उल्लविनंति । चंकमणे सति विब्भम-इंगितागारं दटुं मोहब्भवो भवति, सज्झाए मनहरसद्देण, भोयणदाणग्गहणातो विसंभे, उच्चारे ऊरुगादि-छण्णंगदरिसणं ।।
[भा.२३४६] भयणपदाण चउण्हं, अन्नतरजुते उ संजते संते। | 1612 |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org