________________
४४४
निशीथ-छेदसूत्रम् -१-५/३९०
दोसा। [भा.२१८९] तिण्हं तु विकप्पानं, अन्नतराएण जो अधिटेजा।
पाउंझणगं भिक्खू, सो पावति आणमादीणि ॥ चू-इमे तिन्न विकप्पा[भा.२१९०]दोहि वि निसिज्जणाह, एक्केण व बितिओ ततिय पादेहि।
अहवा मग्गतो एक्को, दोहि विपासेहि दोन्नि भवे ।। चू-निसेजणा पुता भण्णति, तेहिं दोहिं वि उवविसति, एक्को विकप्पो । एगेण वा बितिओ विकप्पो । दोसु पायपण्हिआसु अक्कमति । ततिओ विकप्पो।
अहवा - मग्गतो ति पिट्ठतो अक्कमति । एगो चिकप्पो । दोसुपासेसु पुतोरूएसु अक्कमति। एते दो विकप्पा | एते वा तिन्नि । [भा.२१९१]बितियपदमणप्पज्झे, अधिढे अविकोविते व अप्पज्झे ।
जाणते वावि फउणो, मूसग-तेणातिमादीसु॥ चू-मूसगेण वाकुडिजति, तेणगेसुवाहरिज्जति, आदिसद्दातोचेडरूवाणि वा हरेज्जा, पडिनीओ वा तेन अधिटेन ॥
मू. (३९१) जे भिक्खू रयहरणं उस्सीस-मूले ठवेति, ठवेंतं वा सातिजति ।।
मू. (३९२) जे भिक्खू रयहरणंतुयट्टेइ, तुयीतं वा सातिजतितं सेवमाणे आवजति मासितं परिहारहाणं उग्याइयं ।।
चू-तं सेवमाणे आवजति मासितं परिहारहाणं उग्घाइयं । सीसस्स समीवं उवसीसं, वकारलोपात् तत्स्थानवाची मूलशब्दः ।
सीसस्स वा उक्खंभणं उसीसं हवणं निक्खेवो सुत्तपडिसेघितं, सेवमाणे आवजतिपावति, परिहरणं परिहारो, चिट्ठति जम्मितं ठाणा, लहुगमिति उग्धातियं । [भा.२१९२] जे भिक्खू तुयटेंते, रयहरणं सीसते ठवेजा हि ।
पुरतो व मग्गतो वा, वामगपासे निसण्णो वा॥ चू- त्वग्वर्तनं तुयट्टणं शयनमित्यर्थः, वामपासे, दाहिणपासे वा उवरिहुत्तदसं, पादमूले वा ठवेति, न केवलं निसण्णो, निसण्णो वा पुरओ मग्गओ वा वामपासे ठवेति॥ [मा.२१९३] सो आणा अणवत्थं, मिच्छत्त-विराधनं तहा दुविधं ।
पावति जम्हा तेणं, दाहिणपासम्मितं कुज्जा । चू-तम्हा निवण्णो निसण्णो वा दाहिणपासे अधोदसं करेजा। [भा.२१९४]बितियपदमणप्पज्झे, करेन अविकोविते व अप्पज्झे।
ओवास असति मूसग-तेणगमादीसुजाणमवि ॥
उद्देशकः-५ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता निशीथसूत्रे पञ्चमउद्देशकस्य (भद्रबाहु स्वामिरचिता नियुक्ति युक्त) संघदासगणि विरचिता भाष्यं
एवं जिदासमहत्तर विरचिता चूर्णि समाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org